Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2645
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
visargadharmaṃ nirdiśati visarge punarityādi // (1) Par.?
yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam // (2) Par.?
nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti // (3) Par.?
itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt // (4) Par.?
somaścetyādi prakṛtena visargeṇa sambadhyate // (5) Par.?
avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt // (6) Par.?
śiśirābhiḥ śītābhiḥ // (7) Par.?
śaśvaditi chedaḥ // (8) Par.?
saumyaḥ somaguṇapradhānaḥ // (9) Par.?
āgneyam agniguṇapradhānam apratihatabalatvenetyarthaḥ // (10) Par.?
nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi // (11) Par.?
kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ // (12) Par.?
ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti // (13) Par.?
parigṛhītāḥ sambaddhāḥ // (14) Par.?
kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam // (15) Par.?
anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate // (16) Par.?
pratyayabhūtā ityatra bhūtaśabda upamāne // (17) Par.?
kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati // (18) Par.?
evaṃ balaharaṇabalakaraṇādiṣvapi boddhavyam // (19) Par.?
Duration=0.070050954818726 secs.