Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.1 mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge /
ParDhSmṛti, 1, 4.1 na cāhaṃ sarvatattvajñaḥ kathaṃ dharmaṃ vadāmy ahaṃ /
ParDhSmṛti, 1, 5.1 tatas ta ṛṣayaḥ sarve dharmatattvārthakāṅkṣiṇaḥ /
ParDhSmṛti, 1, 12.1 dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava /
ParDhSmṛti, 1, 12.2 śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā //
ParDhSmṛti, 1, 14.2 āpastambakṛtā dharmāḥ śaṅkhasya likhitasya ca //
ParDhSmṛti, 1, 16.1 asmin manvantare dharmāḥ kṛtatretādike yuge /
ParDhSmṛti, 1, 16.2 sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge //
ParDhSmṛti, 1, 17.2 caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ //
ParDhSmṛti, 1, 18.1 brūhi dharmasvarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt /
ParDhSmṛti, 1, 19.1 dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt /
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
ParDhSmṛti, 1, 22.1 anye kṛtayuge dharmās tretāyāṃ dvāpare yuge /
ParDhSmṛti, 1, 24.1 kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ /
ParDhSmṛti, 1, 30.1 jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca /
ParDhSmṛti, 1, 33.1 yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ /
ParDhSmṛti, 1, 36.2 cintitaṃ brāhmaṇārthāya dharmasaṃsthāpanāya ca //
ParDhSmṛti, 1, 37.1 caturṇām api varṇānām ācāro dharmapālakaḥ /
ParDhSmṛti, 1, 37.2 ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ //
ParDhSmṛti, 1, 61.2 nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet //
ParDhSmṛti, 1, 64.1 śūdrasya dvijaśuśrūṣā paramo dharma ucyate /
ParDhSmṛti, 2, 1.2 dharmaṃ sādhāraṇaṃ śaktyā cāturvarṇyāśramāgatam //
ParDhSmṛti, 2, 15.2 caturṇām api varṇānām eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 3, 48.2 dvijais tadānugantavyā eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 4, 21.2 sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ //
ParDhSmṛti, 6, 35.1 munivaktrodgatān dharmān gāyanto vedapāragāḥ /
ParDhSmṛti, 6, 35.2 patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt //
ParDhSmṛti, 7, 33.2 madhuparke ca some ca nocchiṣṭaṃ dharmato viduḥ //
ParDhSmṛti, 7, 36.2 rakṣed eva svadehādi paścād dharmaṃ samācaret //
ParDhSmṛti, 7, 37.1 yena kena ca dharmeṇa mṛdunā dāruṇena vā /
ParDhSmṛti, 7, 37.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
ParDhSmṛti, 7, 38.2 śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret //
ParDhSmṛti, 8, 5.1 yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ /
ParDhSmṛti, 8, 7.2 sa dharmeti vijñeyo netarais tu sahasraśaḥ //
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
ParDhSmṛti, 8, 12.2 pañca trayo vā dharmajñāḥ pariṣat sā prakīrtitā //
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
ParDhSmṛti, 8, 27.1 cāturvedyo vikalpī ca aṅgavid dharmapāṭhakaḥ /
ParDhSmṛti, 9, 40.2 anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 10, 3.2 anyathā bhāvadoṣeṇa na dharmo na ca śudhyati //
ParDhSmṛti, 11, 50.1 ṛṣibhir dharmatattvajñair apacaḥ parikīrtitaḥ /
ParDhSmṛti, 11, 50.2 yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //