Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 32, 2.2 manyur viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
AVŚ, 5, 12, 3.1 ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ /
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 12, 2, 24.2 tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 5, 3.2 sajoṣā devair avaraiḥ paraiś cāntaryāme maghavan mādayasva //
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 3, 11, 1, 4.2 uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ //
MS, 3, 16, 2, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
Pañcaviṃśabrāhmaṇa
PB, 14, 8, 1.0 agniṃ vo devam agnibhiḥ sajoṣā ity āgneyam ājyaṃ bhavati //
Taittirīyasaṃhitā
TS, 5, 1, 11, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
TS, 6, 4, 6, 13.0 sajoṣā devair avaraiḥ paraiś cety abravīt //
TS, 6, 4, 6, 15.0 sajoṣā devair avaraiḥ paraiś cety āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.6 vaiśvānareṇa sayujā sajoṣās taṃ pratyañcaṃ saṃdaha jātavedaḥ /
Ṛgveda
ṚV, 1, 90, 1.2 aryamā devaiḥ sajoṣāḥ //
ṚV, 1, 118, 11.1 ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ /
ṚV, 1, 186, 2.1 ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ /
ṚV, 1, 186, 3.1 preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ /
ṚV, 1, 186, 6.1 uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ /
ṚV, 2, 31, 4.1 uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham /
ṚV, 3, 32, 2.2 brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva //
ṚV, 3, 35, 9.2 tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra //
ṚV, 3, 43, 3.1 ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam /
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 4, 34, 7.2 agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ //
ṚV, 4, 34, 7.2 agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ //
ṚV, 4, 39, 3.2 anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ //
ṚV, 5, 4, 4.1 juṣasvāgna iᄆayā sajoṣā yatamāno raśmibhiḥ sūryasya /
ṚV, 5, 41, 4.1 pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ /
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 40, 5.2 ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ //
ṚV, 6, 50, 12.1 te no rudraḥ sarasvatī sajoṣā mīᄆhuṣmanto viṣṇur mṛᄆantu vāyuḥ /
ṚV, 6, 50, 13.2 tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ //
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 5, 9.2 vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ //
ṚV, 7, 10, 4.1 indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam /
ṚV, 7, 24, 4.1 ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi /
ṚV, 7, 38, 4.2 abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ //
ṚV, 7, 48, 4.1 nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ /
ṚV, 7, 60, 4.2 yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ //
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt //
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 83, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
ṚV, 10, 110, 3.1 ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ /