Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Pūṣan, Varuṇa, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛjunītī no varuṇo mitro nayatu vidvān / (1.1) Par.?
aryamā devaiḥ sajoṣāḥ // (1.2) Par.?
te hi vasvo vasavānās te apramūrā mahobhiḥ / (2.1) Par.?
vratā rakṣante viśvāhā // (2.2) Par.?
te asmabhyaṃ śarma yaṃsann amṛtā martyebhyaḥ / (3.1) Par.?
bādhamānā apa dviṣaḥ // (3.2) Par.?
vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ / (4.1) Par.?
pūṣā bhago vandyāsaḥ // (4.2) Par.?
uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ / (5.1) Par.?
kartā naḥ svastimataḥ // (5.2) Par.?
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ / (6.1) Par.?
mādhvīr naḥ santv oṣadhīḥ // (6.2) Par.?
madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ / (7.1) Par.?
madhu dyaur astu naḥ pitā // (7.2) Par.?
madhumān no vanaspatir madhumāṁ astu sūryaḥ / (8.1) Par.?
mādhvīr gāvo bhavantu naḥ // (8.2) Par.?
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā / (9.1) Par.?
śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ // (9.2) Par.?
Duration=0.03802490234375 secs.