Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 15.2 tanmalā dhātavo jātā maṇayo divyavastu ca //
ĀK, 1, 2, 164.2 divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ //
ĀK, 1, 4, 222.1 kulīrāsthi śilādhātu mahiṣīkaṇadṛṅmalam /
ĀK, 1, 7, 143.1 sthairyaṃ dārḍhyaṃ ca dhātūnāṃ balavacca rasāyanam /
ĀK, 1, 10, 111.1 dhātudārḍhyaprajananī sahasrāyuṣyadāyinī /
ĀK, 1, 19, 56.1 vāyunā dīpyate vahniḥ paceddhātūn rasādikān /
ĀK, 1, 19, 110.1 tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk /
ĀK, 1, 19, 146.1 ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ /
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 1, 19, 198.1 snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ /
ĀK, 1, 19, 198.2 kiṭṭaṃ prasādo bhavati dhātūnāṃ paripākataḥ //
ĀK, 1, 19, 199.1 itaretarasaṃstambhā dhātusnehaparamparā /
ĀK, 1, 19, 200.1 tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ /
ĀK, 1, 19, 200.2 narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā //
ĀK, 1, 19, 204.2 caṅkramadbhojyadhātūnāṃ parivṛttiḥ sadā bhavet //
ĀK, 1, 19, 219.1 dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param //
ĀK, 1, 19, 219.1 dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param //
ĀK, 1, 20, 113.2 vāyau calati sarve'pi calantīndriyadhātavaḥ //
ĀK, 1, 23, 615.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 635.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 728.1 krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam /
ĀK, 1, 25, 4.1 dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ /
ĀK, 1, 25, 89.2 dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //
ĀK, 1, 25, 100.2 auṣadhājyādiyogena lohadhātvādikaṃ sadā //
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
ĀK, 2, 4, 8.1 āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam /
ĀK, 2, 8, 200.1 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ /