Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Narmamālā
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 3, 2, 17.1 tasyātmani samāropaṇaṃ vidyate saṃnyāsivad upacāraḥ pavitrakāṣāyavāsovarjam //
BaudhDhS, 3, 5, 1.0 athātaḥ pavitrātipavitrasyāghamarṣaṇasya kalpaṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 7, 4.1 ayonau retaḥ siktvānyatra svapnād arepā vā pavitrakāmaḥ //
BaudhDhS, 4, 1, 22.2 pavitrapāṇir āsīno brahma naityakam abhyaset //
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 9, 4.0 sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 6.0 pavitrāntarhitāṃs taṇḍulān āvapet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
Kauśikasūtra
KauśS, 11, 8, 7.0 yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 19.0 pavitradīkṣāsthāne śunāsīrīyam //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 4.0 yathācaritaṃ ca pavitrasaṃskaraṇājyanirvapaṇagrahaṇādhiśrayaṇotpavanam avekṣaṇaṃ ca //
Kāṭhakasaṃhitā
KS, 14, 7, 26.0 pavitratvāya //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 11, 8, 9.0 darbhamayaṃ vāso bhavati pavitratvāya //
Mānavagṛhyasūtra
MānGS, 2, 2, 3.0 pavitrāntarhite 'pa ānīya taṇḍulānopya mekṣaṇena pradakṣiṇaṃ paryāyuvañjīvataṇḍulaṃ śrapayati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
Taittirīyasaṃhitā
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
Vasiṣṭhadharmasūtra
VasDhS, 25, 4.2 pavitrapāṇir āsīno brahma naityakam abhyaset //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 8.1 paścād gārhapatyasya pavitrāntarāpo gṛhṇīte pṛthivīṃ manasā dhyāyan /
VārŚS, 1, 2, 4, 12.1 paristaraṇaiḥ svācchādya pavitrapāṇiḥ pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśa iti //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 2.0 iṣṭiyajñakratūn vā pavitrārthān āharet //
Āpastambagṛhyasūtra
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 23.1 tasya te pavitrapata iti /
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
Ṛgveda
ṚV, 9, 83, 5.2 rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat //
ṚV, 9, 86, 40.2 rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat //
Buddhacarita
BCar, 7, 4.1 viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ /
Carakasaṃhitā
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Mahābhārata
MBh, 3, 151, 3.2 pavitrabhūtāṃ lokasya śubhām adbhutadarśanām //
MBh, 12, 30, 6.1 haviḥpavitrabhojyena devabhojyena caiva ha /
MBh, 13, 14, 37.1 vibhūṣitaṃ puṇyapavitratoyayā sadā ca juṣṭaṃ nṛpa jahnukanyayā /
MBh, 13, 78, 3.2 śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ //
Manusmṛti
ManuS, 6, 41.1 agārād abhiniṣkrāntaḥ pavitropacito muniḥ /
Pāśupatasūtra
PāśupSūtra, 4, 3.0 gūḍhavrataḥ gūḍhapavitravāṇiḥ //
Rāmāyaṇa
Rām, Bā, 61, 18.1 pavitrapāśair āsakto raktamālyānulepanaḥ /
Rām, Bā, 61, 23.1 sadasyānumate rājā pavitrakṛtalakṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 103.2 alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām //
BKŚS, 17, 41.2 netraśrotrāṇi no yānti pavitrakaratām iti //
Harivaṃśa
HV, 23, 105.1 hutvāgniṃ vidhivat sā tu pavitramitabhojanā /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kūrmapurāṇa
KūPur, 2, 18, 50.1 pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ /
Liṅgapurāṇa
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
PABh zu PāśupSūtra, 1, 9, 173.2 asaṃvṛtāni gṛhṇīyāt pavitrārthīha kāryavān //
PABh zu PāśupSūtra, 4, 3, 11.0 ata etaduktaṃ gūḍhapavitravāṇiriti //
Viṣṇupurāṇa
ViPur, 3, 15, 14.1 pavitrapāṇirācāntān āsaneṣūpaveśayet /
ViPur, 6, 8, 55.3 tacchṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan /
Yājñavalkyasmṛti
YāSmṛ, 1, 226.2 pavitrapāṇir ācāntān āsaneṣūpaveśayet //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 7.1 yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 9.1 kālīyakaṃ pavitrāḍhyaṃ śītalaṃ raktapittajit /
Garuḍapurāṇa
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 44, 1.2 pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet /
Narmamālā
KṣNarm, 1, 101.1 karpaṭītilamṛddarbhapavitrārghasamudgakaiḥ /
KṣNarm, 1, 111.2 pavitrasūtrakaṃ tantrī sūcī kalamakartarī //
Tantrāloka
TĀ, 1, 282.2 liṅgārcā bahubhitparvapavitrādi nimittajam //
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
Haribhaktivilāsa
HBhVil, 5, 399.2 śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 31, 8.1 pavitratvaṃ labhantyete pauruṣeṇa vinā nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /