Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Liṅgapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
Gautamadharmasūtra
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 6.6 paśupataye devāya svāhā /
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 11.0 rudrāya paśupataye //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
Kāṭhakasaṃhitā
KS, 15, 5, 26.0 rudrāya paśupataye gāvīdhukaś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 23.0 rudrāya paśupataye gāvīdhukaṃ carum //
MS, 2, 9, 5, 9.0 namo rudrāya ca paśupataye ca //
MS, 2, 9, 7, 13.0 namaḥ śaṃgave ca paśupataye ca //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
Taittirīyasaṃhitā
TS, 1, 8, 10, 4.1 rudrāya paśupataye gāvīdhukaṃ carum //
TS, 3, 1, 4, 14.1 aditiḥ pāśam pra mumoktv etaṃ namaḥ paśubhyaḥ paśupataye karomi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 2.1 niveśanam alaṃkṛtya snātāḥ śucivāsasaḥ paśupataye sthālīpākaṃ nirupya juhuyuḥ paśupataye śivāya śaṃkarāya pṛṣātakāya svāheti //
ĀśvGS, 2, 2, 2.1 niveśanam alaṃkṛtya snātāḥ śucivāsasaḥ paśupataye sthālīpākaṃ nirupya juhuyuḥ paśupataye śivāya śaṃkarāya pṛṣātakāya svāheti //
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 3, 7.1 atha rudrāya paśupataye /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
Liṅgapurāṇa
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /