Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 126, 8.2 bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim //
MBh, 1, 194, 17.2 vikrameṇa ca lokāṃstrīñ jitavān pākaśāsanaḥ //
MBh, 1, 209, 24.6 citrāṅgadāṃ punar vākyam abravīt pākaśāsaniḥ /
MBh, 1, 212, 1.285 abhipraṇamya śirasā pākaśāsanam abruvan /
MBh, 1, 212, 1.296 abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim /
MBh, 1, 213, 12.59 subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ /
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 218, 46.1 so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ /
MBh, 1, 219, 39.5 dadāha kṛṣṇapārthābhyāṃ rakṣitaḥ pākaśāsanāt //
MBh, 2, 23, 9.1 diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ /
MBh, 2, 23, 21.2 pākaśāsanadāyāde vīryam āhavaśobhini //
MBh, 2, 24, 19.2 prāmathad balam āsthāya pākaśāsanir āhave //
MBh, 2, 24, 22.2 daradān saha kāmbojair ajayat pākaśāsaniḥ //
MBh, 2, 24, 24.2 sahitāṃstānmahārāja vyajayat pākaśāsaniḥ //
MBh, 2, 25, 3.2 pākaśāsanir avyagraḥ sahasainyaḥ samāsadat //
MBh, 2, 25, 7.2 iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ //
MBh, 2, 25, 14.1 tatastān abravīd rājann arjunaḥ pākaśāsaniḥ /
MBh, 3, 10, 18.2 karṣakasyācaranvighnaṃ bhagavān pākaśāsanaḥ //
MBh, 3, 43, 14.1 asmāllokād devalokaṃ pākaśāsanaśāsanāt /
MBh, 3, 44, 16.2 dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam //
MBh, 3, 110, 9.2 kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ //
MBh, 3, 121, 22.2 kathaṃ viṣṭambhitas tena bhagavān pākaśāsanaḥ /
MBh, 3, 135, 20.1 svādhyāyārthe samārambho mamāyaṃ pākaśāsana /
MBh, 3, 135, 39.3 tathā yadi mamāpīdaṃ manyase pākaśāsana //
MBh, 3, 186, 44.1 yathartuvarṣī bhagavān na tathā pākaśāsanaḥ /
MBh, 3, 213, 11.3 kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana //
MBh, 3, 213, 18.2 icchatyenaṃ daityasenā na tvahaṃ pākaśāsana //
MBh, 3, 284, 14.1 taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ /
MBh, 3, 294, 13.1 yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ /
MBh, 4, 39, 19.1 ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ /
MBh, 4, 46, 10.2 sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam //
MBh, 5, 9, 25.2 apaśyad abravīccainaṃ satvaraṃ pākaśāsanaḥ /
MBh, 5, 13, 13.1 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ /
MBh, 5, 16, 33.1 evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ /
MBh, 5, 58, 29.3 garjan samayavarṣīva gagane pākaśāsanaḥ //
MBh, 5, 155, 7.1 gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ /
MBh, 5, 164, 37.1 tataḥ sakhāyaṃ gāndhāre mānayan pākaśāsanam /
MBh, 7, 28, 8.1 tato nāgasya tad varma vyadhamat pākaśāsaniḥ /
MBh, 7, 54, 9.1 atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ /
MBh, 7, 64, 28.2 atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ //
MBh, 7, 65, 4.1 pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ /
MBh, 7, 114, 94.2 pākaśāsanir āyastaḥ pārthaḥ saṃnijaghāna ha //
MBh, 7, 124, 6.2 yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ //
MBh, 9, 47, 5.2 bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ //
MBh, 9, 47, 18.1 tasyā jijñāsanārthaṃ sa bhagavān pākaśāsanaḥ /
MBh, 9, 50, 7.1 pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ /
MBh, 9, 50, 32.3 nityam udvijate cāsya tejasā pākaśāsanaḥ //
MBh, 11, 22, 7.2 pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ //
MBh, 12, 29, 57.2 ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ //
MBh, 12, 34, 27.1 marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ /
MBh, 12, 49, 6.2 gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ //
MBh, 12, 91, 22.1 tatastasmād apakramya sāgacchat pākaśāsanam /
MBh, 12, 124, 27.1 sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ /
MBh, 12, 151, 33.2 caratā balam āsthāya pākaśāsaninā mṛdhe //
MBh, 12, 218, 2.1 tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ /
MBh, 12, 220, 88.1 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ /
MBh, 12, 221, 82.2 aṣṭamī vṛttir etāsāṃ purogā pākaśāsana //
MBh, 12, 272, 28.1 tato buddhim upāgamya bhagavān pākaśāsanaḥ /
MBh, 13, 5, 8.2 samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ //
MBh, 13, 5, 26.1 tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ /
MBh, 13, 40, 17.2 viśeṣatastu rājendra vṛtrahā pākaśāsanaḥ //
MBh, 13, 40, 28.1 bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ /
MBh, 13, 40, 38.1 evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ /
MBh, 13, 40, 43.1 nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ /
MBh, 13, 40, 46.1 so 'haṃ yogabalād enāṃ rakṣiṣye pākaśāsanāt /
MBh, 13, 141, 16.1 aśvinoḥ pratisaṃśrutya cyavanaḥ pākaśāsanam /
MBh, 14, 5, 23.2 yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana //
MBh, 14, 73, 18.2 kirantam eva sa śarān dadṛśe pākaśāsaniḥ //
MBh, 14, 75, 17.1 tam āpatantaṃ samprekṣya balavān pākaśāsaniḥ /
MBh, 14, 81, 14.2 divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ //
MBh, 14, 82, 32.1 sa tatra vidhivat tena pūjitaḥ pākaśāsaniḥ /
MBh, 14, 84, 10.1 sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ /
MBh, 16, 8, 60.2 dhanuṣkoṭyā tadā dasyūn avadhīt pākaśāsaniḥ //
Rāmāyaṇa
Rām, Bā, 23, 22.1 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan /
Rām, Bā, 59, 16.1 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ /
Rām, Ār, 18, 4.2 antareṇa sahasrākṣaṃ mahendraṃ pākaśāsanam //
Rām, Ār, 29, 30.1 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ /
Rām, Ki, 41, 29.1 tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ /
Rām, Su, 56, 15.1 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ /
Rām, Yu, 108, 1.1 pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ /
Rām, Utt, 30, 7.1 tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ /
Rām, Utt, 59, 9.1 tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ /
Rām, Utt, 72, 8.2 dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ //
Rām, Utt, 76, 21.1 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ /
Amarakośa
AKośa, 1, 50.2 indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ //
AKośa, 1, 55.2 syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ //
Harivaṃśa
HV, 3, 105.1 tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ /
HV, 9, 95.1 tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ /
HV, 10, 10.2 tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ //
HV, 24, 5.2 trīṇi varṣāṇi viṣaye nāvarṣat pākaśāsanaḥ //
HV, 29, 31.2 apayāte tadākrūre nāvarṣat pākaśāsanaḥ //
Kirātārjunīya
Kir, 11, 1.2 ājagāmāśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 63.1 tatra niścitya kandarpam agamat pākaśāsanaḥ /
Matsyapurāṇa
MPur, 7, 51.1 diteśchidrāntaraprepsurabhavatpākaśāsanaḥ /
MPur, 24, 26.1 tataḥprabhṛti mitratvam agamat pākaśāsanaḥ /
MPur, 47, 61.2 paryāyeṇa tu samprāpte trailokyaṃ pākaśāsane /
MPur, 146, 30.2 putrottīrṇavratāṃ prāyo viddhi māṃ pākaśāsana /
MPur, 146, 32.2 tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ //
MPur, 146, 67.2 bhīṣikābhiḥ bhekābhistāṃ kliśyanpākaśāsanaḥ //
MPur, 146, 70.2 vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ //
MPur, 148, 101.3 sahasradṛgbandisahasrasaṃstutastriviṣṭape'śobhata pākaśāsanaḥ //
MPur, 150, 133.2 jagāma nirṛtiḥ kṣipraṃ śaraṇaṃ pākaśāsanam //
MPur, 153, 2.2 athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ //
MPur, 153, 57.1 palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ /
MPur, 153, 59.2 palāyite gaje tasminnārūḍhaḥ pākaśāsanaḥ //
MPur, 153, 100.1 āgneyamastramakarodbalavānpākaśāsanaḥ /
MPur, 153, 191.1 rathādāplutya dharaṇīmagamatpākaśāsanaḥ /
MPur, 154, 115.1 nāradaḥ kuśalaṃ devamapṛcchatpākaśāsanam /
MPur, 154, 207.2 cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ //
MPur, 154, 335.2 nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ //
MPur, 159, 5.1 caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ /
Viṣṇupurāṇa
ViPur, 1, 21, 36.1 tasyāścaivāntaraprepsur atiṣṭhat pākaśāsanaḥ /
ViPur, 5, 12, 1.3 rocayāmāsa kṛṣṇasya darśanaṃ pākaśāsanaḥ //
Bhāratamañjarī
BhāMañj, 1, 1125.1 tataḥ pṛthvīparitrāṇavyāpṛtaḥ pākaśāsanaḥ /
BhāMañj, 1, 1337.2 taṃ kṣipraṃ karakāmeghairasakṛtpākaśāsanaḥ //
BhāMañj, 13, 134.1 vavarṣa kanakaṃ yasmai vatsaraṃ pākaśāsanaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 81.1 devalokāt tato dūtāḥ pākaśāsanaśāsanāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 8.1 tasyā viditvā taṃ bhāvaṃ sa devaḥ pākaśāsanaḥ /