Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ / (1.1) Par.?
vṛtraghātam aśeṣeṇa kathayetyāha lakṣmaṇam // (1.2) Par.?
rāghaveṇaivam uktastu sumitrānandavardhanaḥ / (2.1) Par.?
bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ // (2.2) Par.?
sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām / (3.1) Par.?
viṣṇur devān uvācedaṃ sarvān indrapurogamān // (3.2) Par.?
pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ / (4.1) Par.?
tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram // (4.2) Par.?
avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam / (5.1) Par.?
tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha // (5.2) Par.?
tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ / (6.1) Par.?
tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ // (6.2) Par.?
eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu / (7.1) Par.?
tṛtīyo bhūtalaṃ śakrastato vṛtraṃ haniṣyati // (7.2) Par.?
tathā bruvati deveśe devā vākyam athābruvan / (8.1) Par.?
evam etanna saṃdeho yathā vadasi daityahan // (8.2) Par.?
bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ / (9.1) Par.?
bhajasva paramodāra vāsavaṃ svena tejasā // (9.2) Par.?
tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ / (10.1) Par.?
tad araṇyam upākrāman yatra vṛtro mahāsuraḥ // (10.2) Par.?
te 'paśyaṃstejasā bhūtaṃ tapantam asurottamam / (11.1) Par.?
pibantam iva lokāṃstrīnnirdahantam ivāmbaram // (11.2) Par.?
dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsam upāgaman / (12.1) Par.?
katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ // (12.2) Par.?
teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ / (13.1) Par.?
vajraṃ pragṛhya bāhubhyāṃ prāhiṇod vṛtramūrdhani // (13.2) Par.?
kālāgnineva ghoreṇa dīpteneva mahārciṣā / (14.1) Par.?
prataptaṃ vṛtraśirasi jagat trāsam upāgamat // (14.2) Par.?
asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ / (15.1) Par.?
cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ // (15.2) Par.?
tam indraṃ brahmahatyāśu gacchantam anugacchati / (16.1) Par.?
apataccāsya gātreṣu tam indraṃ duḥkham āviśat // (16.2) Par.?
hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ / (17.1) Par.?
viṣṇuṃ tribhuvanaśreṣṭhaṃ muhur muhur apūjayan // (17.2) Par.?
tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ / (18.1) Par.?
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān // (18.2) Par.?
hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam / (19.1) Par.?
bādhate suraśārdūla mokṣaṃ tasya vinirdiśa // (19.2) Par.?
teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt / (20.1) Par.?
mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam // (20.2) Par.?
puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ / (21.1) Par.?
punar eṣyati devānām indratvam akutobhayaḥ // (21.2) Par.?
evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamām / (22.1) Par.?
jagāma viṣṇur deveśaḥ stūyamānastriviṣṭapam // (22.2) Par.?
Duration=0.10174894332886 secs.