Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 3, 21.1 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot /
MBh, 1, 3, 23.2 kva āruṇiḥ pāñcālyo gata iti //
MBh, 1, 89, 33.2 abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm /
MBh, 1, 122, 1.5 bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat /
MBh, 1, 122, 29.2 abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā /
MBh, 1, 154, 25.4 evam ukto hi pāñcālyo bhāradvājena dhīmatā /
MBh, 1, 176, 9.1 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya /
MBh, 1, 184, 1.2 dhṛṣṭadyumnastu pāñcālyaḥ pṛṣṭhataḥ kurunandanau /
MBh, 1, 187, 1.2 tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram /
MBh, 1, 188, 1.2 tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ /
MBh, 1, 194, 9.1 āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ /
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 3, 90, 21.2 asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati //
MBh, 5, 5, 18.1 tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam /
MBh, 5, 56, 4.1 akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ /
MBh, 5, 56, 32.1 uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ /
MBh, 5, 63, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ kam ivādya na śātayet /
MBh, 5, 150, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 5, 161, 4.1 tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ /
MBh, 5, 193, 9.1 tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva /
MBh, 5, 193, 55.2 mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ //
MBh, 6, 47, 28.1 pāñcālyaśca maheṣvāso draupadyāḥ pañca cātmajāḥ /
MBh, 6, 48, 30.2 abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakaiḥ //
MBh, 6, 57, 14.2 dadarśa rājan pāñcālyaḥ senāpatir amitrajit //
MBh, 6, 57, 18.1 so 'rjunaṃ pramukhe yāntaṃ pāñcālyaḥ kurunandana /
MBh, 6, 73, 60.1 dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ /
MBh, 6, 82, 29.1 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ /
MBh, 6, 82, 34.1 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ /
MBh, 6, 105, 1.3 pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam //
MBh, 7, 15, 32.2 vyāghradattaśca pāñcālyaḥ siṃhasenaśca vīryavān //
MBh, 7, 15, 34.1 vyāghradattaśca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ /
MBh, 7, 20, 7.2 vṛkaḥ śaraśataistīkṣṇaiḥ pāñcālyo droṇam ardayat //
MBh, 7, 20, 15.2 pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṃ samayodhayat //
MBh, 7, 20, 46.2 apāyājjavanair aśvaiḥ pāñcālyo droṇam abhyayāt //
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 31, 64.1 tataḥ svaratham āsthāya pāñcālyo 'nyacca kārmukam /
MBh, 7, 61, 38.2 uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ //
MBh, 7, 98, 35.1 tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ /
MBh, 7, 98, 46.1 tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ /
MBh, 7, 140, 17.2 dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat //
MBh, 7, 145, 6.1 tato droṇaṃ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ /
MBh, 7, 161, 38.2 āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā /
MBh, 7, 161, 47.1 dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm /
MBh, 7, 164, 114.2 droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam //
MBh, 7, 164, 136.1 asaṃśayaṃ tathābhūte pāñcālyaḥ sādhvamanyata /
MBh, 7, 167, 32.1 guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat /
MBh, 7, 171, 54.2 sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam //
MBh, 8, 4, 76.1 kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa /
MBh, 8, 33, 23.1 janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ /
MBh, 8, 40, 25.1 tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ /
MBh, 8, 40, 63.2 naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi //
MBh, 9, 15, 36.2 pāñcālyaḥ sātyakiścaiva mādrīputrau ca pāṇḍavau /
MBh, 9, 22, 60.2 prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ //
MBh, 9, 24, 16.1 dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 24, 17.1 pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ /
MBh, 9, 26, 6.1 asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ /
MBh, 10, 8, 17.2 nidrayā caiva pāñcālyo nāśakacceṣṭituṃ tadā //
MBh, 12, 226, 29.1 brahmadattaśca pāñcālyo rājā buddhimatāṃ varaḥ /
Bhāratamañjarī
BhāMañj, 7, 45.1 ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ /