UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3245
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
karṇa uvāca / (1.1)
Par.?
duryodhana tava prajñā na samyag iti me matiḥ / (1.2)
Par.?
na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana // (1.3)
Par.?
pūrvam eva hi te sūkṣmair upāyair yatitāstvayā / (2.1)
Par.?
nigrahītuṃ yadā vīra śakitā na tadā tvayā // (2.2)
Par.?
ihaiva vartamānāste samīpe tava pārthiva / (3.1)
Par.?
ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum // (3.2)
Par.?
jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te / (4.1)
Par.?
nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta // (4.2)
Par.?
na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te / (5.1)
Par.?
śaṅkitāścepsavaścaiva pitṛpaitāmahaṃ padam // (5.2)
Par.?
paraspareṇa bhedaśca nādhātuṃ teṣu śakyate / (6.1)
Par.?
ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam // (6.2)
Par.?
na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ / (7.1)
Par.?
paridyūnān vṛtavatī kim utādya mṛjāvataḥ // (7.2)
Par.?
īpsitaśca guṇaḥ strīṇām ekasyā bahubhartṛtā / (8.1)
Par.?
taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham // (8.2)
Par.?
āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ / (9.1)
Par.?
na saṃtyakṣyati kaunteyān rājyadānair api dhruvam // (9.2)
Par.?
tathāsya putro guṇavān anuraktaśca pāṇḍavān / (10.1)
Par.?
tasmān nopāyasādhyāṃstān ahaṃ manye kathaṃcana / (10.2)
Par.?
*
pāṇḍavān bharataśreṣṭha vikramastatra rocatām // (10.3)
Par.?
idaṃ tvadya kṣamaṃ kartum asmākaṃ puruṣarṣabha / (11.1)
Par.?
yāvan na kṛtamūlāste pāṇḍaveyā viśāṃ pate / (11.2)
Par.?
tāvat praharaṇīyāste rocatāṃ tava vikramaḥ // (11.3) Par.?
asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ / (12.1)
Par.?
tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya // (12.2)
Par.?
vāhanāni prabhūtāni mitrāṇi bahulāni ca / (13.1)
Par.?
yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama // (13.2)
Par.?
yāvacca rājā pāñcālyo nodyame kurute manaḥ / (14.1)
Par.?
saha putrair mahāvīryaistāvad evāśu vikrama / (14.2)
Par.?
*
sadā ca vairī drupadaḥ satataṃ nikṛtastvayā / (14.3)
Par.?
*
yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ // (14.4)
Par.?
yāvannāyāti vārṣṇeyaḥ karṣan yādavavāhinīm / (15.1)
Par.?
rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama // (15.2)
Par.?
vasūni vividhān bhogān rājyam eva ca kevalam / (16.1)
Par.?
nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate // (16.2)
Par.?
vikrameṇa mahī prāptā bharatena mahātmanā / (17.1)
Par.?
vikrameṇa ca lokāṃstrīñ jitavān pākaśāsanaḥ // (17.2)
Par.?
vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate / (18.1)
Par.?
svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha // (18.2)
Par.?
te balena vayaṃ rājan mahatā caturaṅgiṇā / (19.1)
Par.?
pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān // (19.2)
Par.?
na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ / (20.1)
Par.?
śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi // (20.2)
Par.?
tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm / (21.1)
Par.?
nānyam atra prapaśyāmi kāryopāyaṃ janādhipa // (21.2)
Par.?
vaiśaṃpāyana uvāca / (22.1)
Par.?
śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān / (22.2)
Par.?
abhipūjya tataḥ paścād idaṃ vacanam abravīt // (22.3)
Par.?
upapannaṃ mahāprājñe kṛtāstre sūtanandane / (23.1)
Par.?
tvayi vikramasampannam idaṃ vacanam īdṛśam // (23.2)
Par.?
bhūya eva tu bhīṣmaśca droṇo vidura eva ca / (24.1)
Par.?
yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā // (24.2)
Par.?
tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ / (25.1)
Par.?
dhṛtarāṣṭro mahārāja mantrayāmāsa vai tadā // (25.2)
Par.?
Duration=0.091882944107056 secs.