Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 119, 34.4 sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat /
MBh, 1, 129, 7.4 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati //
MBh, 1, 130, 1.29 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati /
MBh, 1, 151, 9.2 rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā //
MBh, 1, 158, 28.2 ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha /
MBh, 1, 207, 16.5 uvāca taṃ pāṇḍavo 'haṃ kuntīputro dhanaṃjayaḥ /
MBh, 1, 213, 5.2 ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ //
MBh, 2, 6, 6.2 apṛcchat pāṇḍavastatra rājamadhye mahāmatiḥ //
MBh, 2, 28, 12.1 pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān /
MBh, 3, 4, 5.2 mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ //
MBh, 3, 12, 26.1 pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ /
MBh, 3, 245, 5.1 saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ /
MBh, 4, 52, 16.3 śāradvatasya cicheda pāṇḍavaḥ paravīrahā //
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 6, 68, 7.2 trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ //
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 7, 111, 23.2 vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ //
MBh, 7, 114, 2.1 vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ /
MBh, 7, 124, 32.1 ityuktvā pāṇḍavo rājā yuyudhānavṛkodarau /
MBh, 8, 17, 81.1 sa chādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ /
MBh, 8, 37, 21.1 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā /
MBh, 8, 49, 63.3 yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa tathā buddhiṃ dātum adyārhasi tvam //
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /