Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 17, 7.0 idaṃ viṣṇur vi cakrame tad asya priyam abhi pātho aśyām iti vaiṣṇavyau //
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 10.1 upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 35.0 athetarāv upasamasyati yajñasya pātha upa samitam iti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 10, 6.0 pāthaḥ pitaraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 3, 11, 2, 75.0 svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ //
MS, 3, 16, 1, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ //
MS, 3, 16, 2, 11.1 aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu /
Taittirīyasaṃhitā
TS, 3, 1, 4, 9.2 upākṛtaṃ śaśamānaṃ yad asthāj jīvaṃ devānām apy etu pāthaḥ //
TS, 3, 1, 4, 10.2 jīvaṃ devānām apy etu pāthaḥ satyāḥ santu yajamānasya kāmāḥ //
TS, 5, 1, 11, 11.1 aśvo ghṛtena tmanyā samakta upa devāṁ ṛtuśaḥ pātha etu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 17.3 agneḥ priyaṃ pātho 'pītam //
VSM, 8, 50.1 uśik tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi /
VSM, 8, 50.2 vaśī tvaṃ deva somendrasya priyaṃ pātho 'pīhi /
VSM, 8, 50.3 asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.3 viṣṇur idaṃ viṣṇur vicakrame tad asya priyam abhi pātho aśyām /
Ṛgveda
ṚV, 1, 113, 8.1 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām /
ṚV, 1, 154, 5.1 tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti /
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 188, 10.1 upa tmanyā vanaspate pātho devebhyaḥ sṛja /
ṚV, 2, 2, 4.2 pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu //
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
ṚV, 3, 31, 6.1 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
ṚV, 3, 55, 10.1 viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ /
ṚV, 7, 4, 9.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 34, 10.1 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ //
ṚV, 7, 47, 3.1 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ /
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //
ṚV, 10, 70, 10.1 vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān /
ṚV, 10, 110, 10.1 upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 32.0 tad etad ṛcābhyuditam indrāpūṣṇoḥ priyam apyeti pātha iti //