Occurrences

Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 11.1 punar ācamya dakṣiṇe pādāṅguṣṭhe pāṇī nisrāvayati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 7.0 ātiṣṭheti vāyavyām aśma pādāṅguṣṭhena dakṣiṇena sparśayati //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
Avadānaśataka
AvŚat, 1, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 2, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 3, 11.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 4, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 6, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 7, 10.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 8, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 9, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 10, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 17, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 20, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 22, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 23, 6.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
Lalitavistara
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
Mahābhārata
MBh, 5, 187, 21.2 saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā //
MBh, 13, 14, 86.2 divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ //
Rāmāyaṇa
Rām, Bā, 1, 51.2 pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam //
Rām, Ki, 11, 49.2 rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 10.2 pādāṅguṣṭhasamā sarvair doṣair nānāvidhavyathā //
Divyāvadāna
Divyāv, 4, 27.0 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante //
Divyāv, 11, 51.1 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante //
Kāmasūtra
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 3, 4, 13.1 pādāṅguṣṭhena ca nakhāgrāṇi ghaṭṭayet //
Kūrmapurāṇa
KūPur, 1, 14, 62.1 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā /
KūPur, 2, 19, 11.1 ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
KūPur, 2, 37, 95.2 kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ //
Liṅgapurāṇa
LiPur, 1, 31, 24.2 keciddarbhāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ //
LiPur, 1, 69, 76.1 ūrdhvabāhur nirālaṃbaḥ pādāṅguṣṭhāgradhiṣṭhitaḥ /
LiPur, 1, 82, 102.1 pādāṅguṣṭhena somāṅgapeṣakaḥ prabhusaṃjñakaḥ /
LiPur, 1, 97, 16.2 niśamyāsya vacaḥ śūlī pādāṅguṣṭhena līlayā /
LiPur, 1, 100, 17.2 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Viṣṇupurāṇa
ViPur, 1, 12, 10.1 pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 10.2 pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake //
Rasendracūḍāmaṇi
RCūM, 5, 41.2 pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //
Tantrasāra
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
Tantrāloka
TĀ, 4, 143.2 pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam //
TĀ, 7, 68.2 pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ //
Ānandakanda
ĀK, 1, 26, 41.2 pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ //
Gheraṇḍasaṃhitā
GherS, 2, 9.2 pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 27.2 pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi //