Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 16, 13.1 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ /
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 40, 28.2 unnatā vāyuvegena vikrośantīva pādapāḥ //
Rām, Ay, 42, 12.2 pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam //
Rām, Ay, 54, 12.2 gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api //
Rām, Ay, 65, 8.2 udyānam ujjihānāyāḥ priyakā yatra pādapāḥ //
Rām, Ay, 79, 17.2 vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam //
Rām, Ay, 79, 19.2 dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā //
Rām, Ay, 85, 18.1 vicitrāṇi ca mālyāni pādapapracyutāni ca /
Rām, Ay, 89, 8.2 pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm //
Rām, Ār, 10, 40.2 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 10, 73.2 dadarśa rāmaḥ śataśas tatra kāntārapādapān //
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 40, 28.1 kusumāpacaye vyagrā pādapān atyavartata /
Rām, Ār, 45, 33.1 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk /
Rām, Ār, 47, 32.1 daivatāni ca yānty asmin vane vividhapādape /
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 69, 3.2 aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ //
Rām, Ār, 70, 22.1 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha /
Rām, Ki, 1, 24.2 vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati //
Rām, Ki, 17, 1.2 papāta sahasā vālī nikṛtta iva pādapaḥ //
Rām, Ki, 19, 2.1 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam /
Rām, Ki, 26, 2.2 nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam //
Rām, Ki, 41, 15.1 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam /
Rām, Ki, 47, 3.2 vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān //
Rām, Ki, 49, 14.2 tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ //
Rām, Ki, 49, 16.1 tatas tasmin bile durge nānāpādapasaṃkule /
Rām, Ki, 50, 6.2 ime jāmbūnadamayāḥ pādapāḥ kasya tejasā //
Rām, Ki, 51, 11.2 latāpādapasaṃchannaṃ timireṇa samāvṛtam //
Rām, Ki, 52, 16.1 vindhyasya tu gireḥ pāde samprapuṣpitapādape /
Rām, Ki, 66, 16.1 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ /
Rām, Su, 1, 3.1 dvijān vitrāsayan dhīmān urasā pādapān haran /
Rām, Su, 1, 12.1 tena pādapamuktena puṣpaugheṇa sugandhinā /
Rām, Su, 1, 42.1 sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ /
Rām, Su, 1, 45.1 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ /
Rām, Su, 2, 2.1 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān /
Rām, Su, 2, 11.2 pādapān vihagākīrṇān pavanādhūtamastakān //
Rām, Su, 11, 63.1 rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān /
Rām, Su, 12, 5.2 rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām //
Rām, Su, 12, 19.2 babhūvāśokavanikā prabhagnavarapādapā //
Rām, Su, 12, 30.1 jale nipatitāgraiśca pādapair upaśobhitām /
Rām, Su, 12, 35.1 ye kecit pādapāstatra puṣpopagaphalopagāḥ /
Rām, Su, 13, 2.1 saṃtānakalatābhiśca pādapair upaśobhitām /
Rām, Su, 13, 5.1 sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ /
Rām, Su, 13, 13.1 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ /
Rām, Su, 16, 1.1 tathā viprekṣamāṇasya vanaṃ puṣpitapādapam /
Rām, Su, 33, 23.1 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule /
Rām, Su, 35, 36.1 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ /
Rām, Su, 41, 8.2 śilābhistu praharataḥ pādapaiśca sahasraśaḥ //
Rām, Su, 44, 35.1 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam /
Rām, Su, 52, 16.1 sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat /
Rām, Su, 54, 13.1 latāpādapasaṃbādhaṃ siṃhākulitakandaram /
Rām, Su, 54, 20.1 tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ /
Rām, Su, 55, 16.1 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ /
Rām, Su, 55, 18.2 nipapāta mahendrasya śikhare pādapākule //
Rām, Su, 55, 22.2 hṛṣṭāḥ pādapaśākhāśca āninyur vānararṣabhāḥ //
Rām, Su, 56, 49.1 sa prākāram avaplutya paśyāmi bahupādapam //
Rām, Su, 56, 50.1 aśokavanikāmadhye śiṃśapāpādapo mahān /
Rām, Su, 60, 20.1 te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ /
Rām, Yu, 2, 20.2 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ //
Rām, Yu, 4, 55.1 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam /
Rām, Yu, 4, 58.2 bubhujur vānarāstatra pādapānāṃ balotkaṭāḥ //
Rām, Yu, 4, 60.1 pādapān avabhañjanto vikarṣantastathā latāḥ /
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Rām, Yu, 15, 18.1 samūlāṃśca vimūlāṃśca pādapān harisattamāḥ /
Rām, Yu, 20, 10.1 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
Rām, Yu, 22, 25.2 paṭṭasair bahubhiśchinno nikṛttaḥ pādapo yathā //
Rām, Yu, 24, 8.1 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ /
Rām, Yu, 35, 4.1 te samprahṛṣṭā harayo bhīmān udyamya pādapān /
Rām, Yu, 42, 2.2 anyonyaṃ pādapair ghorair nighnatāṃ śūlamudgaraiḥ //
Rām, Yu, 42, 9.2 śilābhir vividhābhiśca bahuśākhaiśca pādapaiḥ //
Rām, Yu, 42, 16.2 muṣṭibhiścaraṇair dantaiḥ pādapaiścāpapothitāḥ //
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Rām, Yu, 46, 5.1 jagṛhuḥ pādapāṃścāpi puṣpitān vānararṣabhāḥ /
Rām, Yu, 46, 11.2 pādapair giriśṛṅgaiśca sampiṣṭā vasudhātale //
Rām, Yu, 47, 10.2 mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam //
Rām, Yu, 54, 9.1 pādapaiḥ puṣpitāgraiśca hanyamāno na kampate /
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 57, 46.1 te pādapaśilāśailaiścakrur vṛṣṭim anuttamām /
Rām, Yu, 57, 57.2 rākṣasā vānarendrāṇāṃ cichiduḥ pādapāñ śilāḥ //
Rām, Yu, 59, 38.2 pādapair giriśṛṅgaiśca yugapat samabhidravan //
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 73, 9.1 śastrair bahuvidhākāraiḥ śitair bāṇaiśca pādapaiḥ /
Rām, Yu, 84, 7.2 sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ //
Rām, Yu, 84, 18.1 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ /
Rām, Yu, 108, 12.1 akāle puṣpaśabalāḥ phalavantaśca pādapāḥ /
Rām, Yu, 116, 63.1 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ /
Rām, Utt, 16, 20.2 tolayāmāsa taṃ śailaṃ samṛgavyālapādapam //
Rām, Utt, 41, 6.2 nīlāñjananibhāścānye bhānti tatra sma pādapāḥ //
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 68, 3.2 phalamūlaiḥ sukhāsvādair bahurūpaiśca pādapaiḥ //