Occurrences

Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Nighaṇṭuśeṣa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
Buddhacarita
BCar, 6, 49.1 sahajena viyujyante parṇarāgeṇa pādapāḥ /
Mahābhārata
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 64, 9.2 virejuḥ pādapāstatra vicitrakusumāmbarāḥ //
MBh, 3, 12, 49.1 muñjavajjarjarībhūtā bahavas tatra pādapāḥ /
MBh, 3, 87, 4.2 divyapuṣpaphalās tatra pādapā haritacchadāḥ //
MBh, 3, 164, 46.1 nityapuṣpaphalās tatra pādapā haritacchadāḥ /
MBh, 3, 186, 37.2 alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ //
MBh, 9, 44, 11.3 pṛthivī dyaur diśaścaiva pādapāśca janādhipa //
MBh, 12, 29, 52.1 nityapuṣpaphalāścaiva pādapā nirupadravāḥ /
MBh, 12, 114, 11.2 oṣadhyaḥ pādapā gulmā na te yānti parābhavam //
MBh, 12, 149, 95.1 citādhūmena nīlena saṃrajyante ca pādapāḥ /
MBh, 12, 177, 12.2 śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ //
MBh, 12, 177, 13.2 na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ //
MBh, 12, 177, 14.2 arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ //
MBh, 13, 54, 21.2 gandharvāḥ pādapāścaiva sarvam antaradhīyata //
MBh, 13, 99, 27.1 tasya putrā bhavantyete pādapā nātra saṃśayaḥ /
MBh, 14, 27, 8.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 9.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 10.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 11.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 12.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
Rāmāyaṇa
Rām, Ay, 40, 28.2 unnatā vāyuvegena vikrośantīva pādapāḥ //
Rām, Ay, 42, 12.2 pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam //
Rām, Ay, 65, 8.2 udyānam ujjihānāyāḥ priyakā yatra pādapāḥ //
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 69, 3.2 aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ //
Rām, Ki, 49, 14.2 tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ //
Rām, Ki, 50, 6.2 ime jāmbūnadamayāḥ pādapāḥ kasya tejasā //
Rām, Su, 12, 35.1 ye kecit pādapāstatra puṣpopagaphalopagāḥ /
Rām, Su, 54, 20.1 tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ /
Rām, Yu, 20, 10.1 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 108, 12.1 akāle puṣpaśabalāḥ phalavantaśca pādapāḥ /
Rām, Yu, 116, 63.1 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ /
Rām, Utt, 41, 6.2 nīlāñjananibhāścānye bhānti tatra sma pādapāḥ //
Bodhicaryāvatāra
BoCA, 10, 6.2 kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 14.2 avardhāmahi laghv eva sanāthāḥ pādapā iva //
BKŚS, 28, 57.2 anṛtāv api yenaite jṛmbhitāḥ pādapā iti //
Liṅgapurāṇa
LiPur, 1, 96, 99.3 jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ //
Matsyapurāṇa
MPur, 92, 26.1 ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ /
Meghadūta
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 30.2 dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 18.2 ekādaśaśatāyāmāḥ pādapā giriketavaḥ //
ViPur, 5, 7, 13.2 jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ //
Garuḍapurāṇa
GarPur, 1, 114, 50.2 saralāstatra chidyante kubjāstiṣṭhanti pādapāḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 166.0 kramuko nālikeraśca syurete tṛṇapādapāḥ //
Ānandakanda
ĀK, 1, 12, 4.2 siddhipradāni liṅgāni latāpāṣāṇapādapāḥ //
ĀK, 2, 1, 321.0 marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 34.1 jvalati pādapāstatra parṇāni ca sabhaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 34.2 nipeturulkāpātāśca pādapā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 11.2 pādapāśca na dṛśyante giriśṛṅgāṇi sarvataḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 10.2 manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā //