Occurrences

Manusmṛti

Manusmṛti
ManuS, 4, 181.1 etair vivādān saṃtyajya sarvapāpaiḥ pramucyate /
ManuS, 4, 198.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ManuS, 4, 198.2 vratena pāpaṃ pracchādya kurvan strīśūdradambhanam //
ManuS, 4, 255.2 sa pāpakṛttamo loke stena ātmāpahārakaḥ //
ManuS, 5, 107.2 pracchannapāpā japyena tapasā vedavittamāḥ //
ManuS, 7, 25.1 yatra śyāmo lohitākṣo daṇḍaś carati pāpahā /
ManuS, 8, 85.1 manyante vai pāpakṛto na kaścit paśyatīti naḥ /
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 8, 345.2 sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ //
ManuS, 8, 372.2 abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt //
ManuS, 8, 380.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
ManuS, 9, 238.1 itare kṛtavantas tu pāpāny etāny akāmataḥ /
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
ManuS, 9, 285.2 duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ //
ManuS, 10, 104.2 ākāśam iva paṅkena na sa pāpena lipyate //
ManuS, 10, 105.2 na cālipyata pāpena kṣutpratīkāram ācaran //
ManuS, 11, 45.1 akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ /
ManuS, 11, 46.1 akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati /
ManuS, 11, 86.2 brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā //
ManuS, 11, 103.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 116.2 sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati //
ManuS, 11, 140.2 ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye //
ManuS, 11, 170.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 199.2 saṃvatsaraṃ yavāhāras tat pāpam apasedhati //
ManuS, 11, 210.1 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /
ManuS, 11, 210.2 śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet //
ManuS, 11, 216.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
ManuS, 11, 227.2 anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet //
ManuS, 11, 228.2 pāpakṛnmucyate pāpāt tathā dānena cāpadi //
ManuS, 11, 228.2 pāpakṛnmucyate pāpāt tathā dānena cāpadi //
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
ManuS, 11, 246.2 nāśayanty āśu pāpāni mahāpātakajāny api //
ManuS, 11, 247.2 tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit //
ManuS, 11, 261.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
ManuS, 11, 261.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
ManuS, 11, 263.2 sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate //
ManuS, 12, 19.1 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /
ManuS, 12, 115.2 tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //