Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 12, 11, 16.0 pāpmā vai surā //
KS, 12, 11, 17.0 madhyata eṣa pāpmanā gṛhīto yat samayātyeti //
KS, 12, 11, 18.0 madhyata evainaṃ pāpmano muñcati //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 12, 11, 22.0 vi pāpmanā vartate //
KS, 12, 12, 43.0 pāpmā vai mālvyam //
KS, 12, 12, 45.0 pāpmanā net saṃsṛjyā iti //
KS, 13, 2, 24.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 2, 25.0 kṛṣṇa iva pāpmā //
KS, 13, 2, 27.0 pāpmānam evāpahate //
KS, 13, 2, 43.0 etad vai pāpmano rūpam //
KS, 13, 2, 44.0 kṛṣṇa iva pāpmā //
KS, 13, 2, 46.0 pāpmanaivainam abhiṣuvati //
KS, 13, 3, 82.0 pāpmā vā abhimātiḥ //
KS, 13, 3, 83.0 pāpmānam evāpahate //
KS, 13, 3, 85.0 pāpmā vā abhimātiḥ //
KS, 13, 3, 86.0 pāpmānam evāpahatyāthaitena vṛtratūr bhavati //
KS, 13, 4, 37.0 tena vai sa tān agninā pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 4, 39.0 āgneyam ajam ālabhetaindram ṛṣabhaṃ bubhūṣan yaḥ pāpmagṛhīta iva manyeta //
KS, 13, 4, 40.0 pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 43.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 13, 6, 21.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 6, 22.0 śyāma iva pāpmā //
KS, 13, 6, 24.0 pāpmānam evāpahate //
KS, 13, 7, 60.0 pāpmanaiṣa gṛhīto ya ānujāvaraḥ //
KS, 13, 7, 61.0 kṛṣṇa iva pāpmā //
KS, 13, 7, 63.0 pāpmānam evāpahate //
KS, 13, 7, 71.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 7, 72.0 kṛṣṇa iva pāpmā //
KS, 13, 7, 74.0 pāpmānam evāpahate //
KS, 13, 7, 88.0 indro vā etāṃ tvacam etaṃ pāpmānam apāhata //
KS, 13, 7, 90.0 so 'smāt tāṃ tvacaṃ taṃ pāpmānam apahanti //
KS, 14, 6, 4.0 aṅge'ṅge vai puruṣasya pāpmopaśliṣṭaḥ //
KS, 14, 6, 6.0 aṅgādaṅgād evainaṃ pāpmano muñcati //
KS, 14, 6, 8.0 pāpmā suropayāmāḥ //
KS, 14, 6, 10.0 pāpmanaivainaṃ vipunāti //
KS, 14, 6, 13.0 pāpmanā hy enaṃ vipunāti //
KS, 19, 2, 24.0 pāpmāśastir bhrātṛvyaḥ //
KS, 19, 2, 25.0 vajreṇaiva pāpmānaṃ bhrātṛvyam avakrāmati //
KS, 19, 11, 67.0 pāpmā vai tamaḥ //
KS, 19, 11, 68.0 pāpmānam evaitayāpahate //