Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kirātārjunīya
Bhāgavatapurāṇa
Rasaratnākara
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 14, 2.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 4.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 6.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 4, 14, 8.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda ya evaṃ veda //
AB, 4, 15, 7.0 gacchati vai vartamānena yatra kāmayate tat svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 29, 17.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 13.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
Gopathabrāhmaṇa
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 4, 2, 20.0 svasti tasya yajñasya pāram aśnute ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.4 ayaṃ no mahyāḥ pāraṃ svasti neṣad vanaspatiḥ /
Kāṭhakasaṃhitā
KS, 7, 6, 53.0 citrāvaso svasti te pāram aśīya //
KS, 7, 6, 54.0 arvāgvaso svasti te pāram aśīyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 4.25 citrāvaso svasti te pāram aśīya /
MS, 1, 5, 2, 4.26 arvāgvaso svasti te pāram aśīya /
MS, 1, 5, 9, 14.0 citrāvaso svasti te pāram aśīyeti //
Mānavagṛhyasūtra
MānGS, 1, 22, 11.2 adhvanām adhvapate śraiṣṭhyasya svasty asyādhvanaḥ pāram aśīya /
Taittirīyasaṃhitā
TS, 1, 5, 5, 19.2 citrāvaso svasti te pāram aśīya //
TS, 1, 5, 7, 47.1 citrāvaso svasti te pāram aśīyeti āha //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 18.4 citrāvaso svasti te pāram aśīya //
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
Vārāhagṛhyasūtra
VārGS, 5, 30.3 sāvitrīṃ trir adhītya adhvanām adhvapate svasty asyādhvanaḥ pāram aśīya /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 8.1 citrāvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyeti trir japati /
VārŚS, 1, 5, 4, 8.1 citrāvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyeti trir japati /
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 11.2 trir arvāg vasunā prātar arvāg vaso svasti te pāram aśīya //
ĀpŚS, 6, 22, 1.2 arvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīya /
ĀpŚS, 6, 22, 1.2 arvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīya /
ĀpŚS, 6, 22, 1.2 arvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīya /
ĀpŚS, 16, 19, 8.1 vimucyadhvam aghniyā devayānā atāriṣma tamasas pāram asya /
Ṛgveda
ṚV, 7, 60, 7.2 pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan //
Ṛgvedakhilāni
ṚVKh, 4, 2, 4.2 prapanno 'haṃ śivāṃ rātrīṃ bhadre pāram aśīmahi /
Buddhacarita
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
Lalitavistara
LalVis, 7, 96.17 abhisaṃbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṃsārasāgarāt pāramuttārayiṣyati amṛte ca pratiṣṭhāpayiṣyati /
Mahābhārata
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 137, 17.4 vāyunā cānukūlena tūrṇaṃ pāram avāpnuvan /
MBh, 7, 87, 20.2 dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ //
MBh, 12, 172, 36.2 anavasitam anantadoṣapāraṃ nṛṣu viharāmi vinītaroṣatṛṣṇaḥ //
Rāmāyaṇa
Rām, Su, 10, 9.2 gataṃ pāraṃ samudrasya vānarāśca samāgatāḥ //
Rām, Su, 22, 25.1 ānītāsi samudrasya pāram anyair durāsadam /
Bodhicaryāvatāra
BoCA, 6, 112.2 etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ //
Kirātārjunīya
Kir, 17, 35.1 tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 46.1 sa vai bata bhraṣṭamatis tavaiṣate yaḥ karmaṇāṃ pāram apārakarmaṇaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 6.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 4.0 citrāvaso svasti te pāram aśīyeti triḥ //