Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Śār., 1, 53.2 puruṣo rāśisaṃjñastu mohecchādveṣakarmajaḥ //
Mahābhārata
MBh, 1, 12, 4.4 sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat /
MBh, 1, 12, 5.1 labdhasaṃjño ruruścāyāt taccācakhyau pitustadā /
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 70, 20.2 lobhānvito madabalān naṣṭasaṃjño narādhipaḥ //
MBh, 1, 189, 46.31 pañcāyatanasaṃjñaśca pañcamūrtiḥ sadāśivaḥ /
MBh, 3, 2, 62.2 vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ //
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 20, 5.1 sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā /
MBh, 3, 273, 17.2 śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ //
MBh, 5, 10, 43.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 6, 90, 18.2 pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat //
MBh, 7, 8, 39.2 bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya //
MBh, 11, 8, 5.1 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ /
MBh, 12, 142, 37.1 muhūrtāl labdhasaṃjñastu sa pakṣī pakṣighātakam /
MBh, 12, 210, 13.2 yathāsaṃjño hyayaṃ samyag antakāle na muhyati //
MBh, 12, 316, 27.1 ahite hitasaṃjñastvam adhruve dhruvasaṃjñakaḥ /
MBh, 12, 316, 27.2 anarthe cārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase //
MBh, 12, 326, 45.2 ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ /
MBh, 13, 24, 30.2 sasaṃjño bhaikṣyavṛttiśca sa rājan ketanakṣamaḥ //
MBh, 15, 7, 4.2 tato glānamanāstāta naṣṭasaṃjña ivābhavam //
Manusmṛti
ManuS, 12, 13.1 jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām /
Rāmāyaṇa
Rām, Bā, 14, 1.2 labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt //
Rām, Ki, 59, 5.1 labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalann iva /
Rām, Yu, 55, 60.1 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave /
Rām, Yu, 86, 10.1 muhūrtāl labdhasaṃjñastu mahāpārśvo mahābalaḥ /
Rām, Utt, 14, 20.1 prāptasaṃjño muhūrtena viśramya ca niśācaraḥ /
Rām, Utt, 21, 25.2 labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ //
Rām, Utt, 61, 16.1 muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ /
Rām, Utt, 77, 3.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 11.2 kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ //
AHS, Cikitsitasthāna, 7, 112.1 utthito labdhasaṃjñaśca laśunasvarasaṃ pibet /
AHS, Utt., 10, 11.2 rogo 'yaṃ śuktikāsaṃjñaḥ saśakṛdbhedatṛḍjvaraḥ //
AHS, Utt., 19, 19.1 sa ghrāṇapākaḥ srāvastu tatsaṃjñaḥ śleṣmasaṃbhavaḥ /
AHS, Utt., 28, 13.1 śataponakasaṃjño 'yam uṣṭragrīvastu pittajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 87.1 labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau /
Daśakumāracarita
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
Divyāvadāna
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 15.1, 1.3 odanto yo nipātaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.2 sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasya matena pragṛhyasañjño bhavati itiśabde anārṣe avaidike parataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.1 taddhitāntaḥ śabdo 'sarvavibhaktiḥ avyayasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.1 avyayībhāvasamāso 'vyayasañjño bhavati /
Liṅgapurāṇa
LiPur, 1, 24, 150.2 sraṣṭuṃ tvaśeṣaṃ bhagavāṃllabdhasaṃjñastu śaṅkarāt //
LiPur, 1, 43, 15.1 pitā vigatasaṃjñaś ca tathā caiva pitāmahaḥ /
LiPur, 1, 70, 105.2 ādityasaṃjñaḥ kapilo hyagrajo 'gniriti smṛtaḥ //
LiPur, 1, 100, 47.2 dakṣo'pi labdhasaṃjñaś ca samutthāya kṛtāñjaliḥ //
Matsyapurāṇa
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 150, 14.1 grasano labdhasaṃjño'tha yamasya prāhiṇodgadām /
MPur, 150, 93.1 labdhasaṃjño'tha jambhastu dhanādhyakṣapadānugān /
MPur, 150, 95.1 dhaneśo labdhasaṃjño'tha tāmavasthāṃ vilokya tu /
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 153, 197.1 labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam /
Nāṭyaśāstra
NāṭŚ, 1, 20.2 teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā //
NāṭŚ, 1, 55.1 atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām /
NāṭŚ, 4, 10.2 tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 4.3 amūḍhasaṃjño durdāntair duṣṭāśvairiva sārathiḥ //
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 38, 72.1 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ //
Su, Sū., 38, 73.1 karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ //
Su, Sū., 44, 58.2 trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām //
Su, Nid., 1, 52.1 so 'patānakasaṃjño yaḥ pātayatyantarāntarā /
Su, Nid., 16, 38.1 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ /
Su, Nid., 16, 58.2 saṃlakṣyate saktamivāśanaṃ ca sa śastrasādhyastu gilāyusaṃjñaḥ //
Su, Nid., 16, 66.2 raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasaṃjñaḥ //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Ka., 7, 5.2 kokilo 'ruṇasaṃjñaśca mahākṛṣṇastathonduraḥ //
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 7, 41.1 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ /
Su, Utt., 7, 44.1 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ /
Su, Utt., 22, 15.2 kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt //
Su, Utt., 29, 9.1 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā /
Su, Utt., 29, 9.2 viśākhasaṃjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ //
Su, Utt., 37, 7.1 skandāpasmārasaṃjño yaḥ so 'gnināgnisamadyutiḥ /
Su, Utt., 39, 39.1 nātyuṣṇaśīto 'lpasaṃjño bhrāntaprekṣī hatasvaraḥ /
Su, Utt., 46, 21.1 saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ /
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 56, 11.1 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaśchardyardito 'bhyantarayātanetraḥ /
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Sūryasiddhānta
SūrSiddh, 2, 4.2 uccasaṃjño 'parārdhasthas tadvat paścānmukhaṃ graham //
Viṣṇupurāṇa
ViPur, 1, 2, 25.2 tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ //
ViPur, 1, 17, 23.2 parameśvarasaṃjño 'jña kim anyo mayy avasthite /
ViPur, 1, 19, 86.2 brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
ViPur, 2, 4, 1.2 kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ /
ViPur, 2, 4, 18.2 plakṣastannāmasaṃjño 'yaṃ plakṣadvīpo dvijottama //
ViPur, 2, 4, 74.2 mānasottarasaṃjño vai madhyato valayākṛtiḥ //
ViPur, 4, 2, 5.1 nabhagasyātmajo nābhāgasaṃjño 'bhavat /
ViPur, 4, 18, 16.1 tataś citrarathaḥ romapādasaṃjñaḥ //
ViPur, 4, 19, 48.1 dvijamīḍhasya tu yavīnarasaṃjñaḥ putraḥ //
ViPur, 4, 19, 56.1 ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat //
ViPur, 4, 24, 61.1 magadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 2.0 uktaprakāraḥ sneho vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 8.0 alpavīryatvādvividho'pi vicāraṇāsaṃjñaḥ tacchaktervicāraṇāviṣayatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 27.1 jñeyo madhūlasaṃjño 'pi madhūko vārisaṃsthitaḥ /
AṣṭNigh, 1, 76.1 citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 25.2 vyakte 'vyaktaṃ kālavegena yāte bhavānekaḥ śiṣyate 'śeṣasaṃjñaḥ //
Bhāratamañjarī
BhāMañj, 7, 230.1 ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ /
BhāMañj, 7, 301.1 labdhasaṃjño 'tha śakrāstraṃ samudīrya dhanaṃjayaḥ /
BhāMañj, 7, 407.1 labdhasaṃjñastato droṇaḥ śarairāsannapātibhiḥ /
BhāMañj, 7, 526.1 ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ /
BhāMañj, 14, 166.1 labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 47, 25.2 nandivardhanasaṃjñaśca śrīvatsaśca navetyamī //
GarPur, 1, 74, 2.1 āpītapāṇḍuruciraḥ pāṣāṇaḥ padmarāgasaṃjñastu /
GarPur, 1, 74, 4.1 atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt /
GarPur, 1, 74, 4.2 api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san //
GarPur, 1, 138, 35.2 kalmāṣapādasaṃjñaśca damayantyāṃ tadātmajaḥ //
Kathāsaritsāgara
KSS, 1, 1, 7.2 velālambakasaṃjñaśca bhavedekādaśastataḥ //
KSS, 1, 7, 15.2 bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ //
KSS, 3, 2, 50.1 kṣaṇācca labdhasaṃjñaḥ saṃjajvāla hṛdaye śucā /
Rājanighaṇṭu
RājNigh, Śat., 195.1 syāt kāmavṛddhiḥ smaravṛddhisaṃjño manojavṛddhir madanāyudhaś ca /
RājNigh, Mūl., 110.2 karavīrakandasaṃjño jñeyas tilacitrapattrako bāṇaiḥ //
RājNigh, Prabh, 42.2 suphalaś ca parivyādho vyādhiripuḥ paṅktibījako vasusaṃjñaḥ //
RājNigh, Prabh, 76.2 nakhavṛkṣaś ca nakhālur nakhapriyo diggajendramitasaṃjñaḥ //
RājNigh, Kar., 43.2 bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā //
RājNigh, Kar., 64.2 madano madyāmodaś cirapuṣpaś ceti saptadaśasaṃjñaḥ //
RājNigh, Āmr, 127.2 saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ //
RājNigh, Āmr, 173.2 dantāghātaḥ śodhano jantumārī nimbūś ca syād rocano rudrasaṃjñaḥ //
RājNigh, Āmr, 177.2 śaṅkhadrāvī śarkarakaḥ pittadrāvī ca ṣaṭsaṃjñaḥ //
RājNigh, Āmr, 180.2 dantaśaṭhaḥ kaṭhinaphalaḥ karaṇḍaphalakaś ca saptadaśasaṃjñaḥ //
RājNigh, Āmr, 198.2 kṣudrāmalakasaṃjñaś ca proktaḥ karkaphalaś ca ṣaṭ //
RājNigh, Āmr, 212.2 prāvṛṣyo hāsyaphalaḥ stanitaphalaḥ pañcadaśasaṃjñaḥ //
RājNigh, 12, 37.2 sa snigdhadārusaṃjñaḥ snigdho mārīcapattrako navadhā //
RājNigh, 12, 61.1 potāso bhīmasenas tadanu sitakaraḥ śaṃkarāvāsasaṃjñaḥ prāṃśuḥ piñjo 'bdasāras tadanu himayutā vālukā jūṭikā ca /
RājNigh, 12, 111.4 gopurako bahugandhaḥ pālindo bhīṣaṇaś ca daśasaṃjñaḥ //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 69.1 yavastu medhyaḥ sitaśūkasaṃjño divyo 'kṣataḥ kañcukidhānyarājau /
RājNigh, Rogādivarga, 82.0 kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate //
RājNigh, Miśrakādivarga, 71.2 vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 8.2, 1.0 jīvantyādir gaṇo jīvanīyasaṃjñaḥ //
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
Skandapurāṇa
SkPur, 5, 64.2 sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
Tantrāloka
TĀ, 3, 211.2 cittaviśrāntisaṃjño 'yamāṇavastadanantaram //
TĀ, 6, 166.1 sa kālaḥ sāmyasaṃjñaḥ syānnityo 'kalyaḥ kalātmakaḥ /
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //
Ānandakanda
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 12, 155.2 tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ //
ĀK, 1, 15, 278.2 mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati //
ĀK, 1, 15, 279.1 rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ /
ĀK, 1, 22, 2.1 strīsaṃjñastu guṇairalpo vṛttapatraḥ pratāpavān /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo vā //
Śukasaptati
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 12.0 tasmād ārasaṃjñastvaupādhikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 4.1 cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ /
BhPr, 6, 8, 143.2 āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /
Gheraṇḍasaṃhitā
GherS, 7, 3.2 samādhiṃ taṃ vijānīyān muktasaṃjño daśādibhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 10.2 labdhasaṃjño muhūrtena rāvaṇaḥ krodhavihvalaḥ /
GokPurS, 4, 35.2 kṣaṇena labdhasaṃjñas tu svayam āśvasya kṛcchrataḥ //
Haribhaktivilāsa
HBhVil, 2, 97.2 aśvodarajasaṃjñaś ca tathā vaiśvānaro 'paraḥ /
Rasataraṅgiṇī
RTar, 2, 64.2 kavalagrahasaṃjñaśca suvarṇaśca nigadyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.1 krīḍan sṛjad virāṭsaṃjñaḥ sabījaṃ ca hiraṇmayam /
SkPur (Rkh), Revākhaṇḍa, 55, 14.1 nandisaṃjño gaṇādhīśo bhaviṣyati bhavāndhruvam /
Sātvatatantra
SātT, 2, 24.2 vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim //
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /
SātT, 2, 61.1 tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ //
SātT, 2, 69.1 pātāmarān [... au3 Zeichenjh] viśvak [... au1 Zeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ /