Occurrences

Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāśikāvṛtti
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Rasahṛdayatantra
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra

Vaitānasūtra
VaitS, 6, 3, 25.1 patnīsaṃyājebhyo mānasastotrāya kṛtasaṃjñāḥ sado 'bhivrajanti //
Mahābhārata
MBh, 1, 41, 20.1 tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat /
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 5, 94, 39.2 unmattāśca viceṣṭante naṣṭasaṃjñā vicetasaḥ //
MBh, 10, 8, 75.2 nidrāndhā naṣṭasaṃjñāśca tatra tatra nililyire //
MBh, 12, 175, 17.1 śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī /
MBh, 15, 15, 1.3 vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan //
MBh, 15, 15, 8.2 duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan //
MBh, 15, 29, 4.2 śokopahatavijñānā naṣṭasaṃjñā ivābhavan //
MBh, 15, 31, 15.2 pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ //
Rāmāyaṇa
Rām, Bā, 73, 15.2 sasaṃjñā iva tatrāsan sarvam anyad vicetanam //
Rām, Ki, 49, 17.1 te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ /
Rām, Yu, 78, 39.2 laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ //
Rām, Utt, 22, 8.1 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 12.1 padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AHS, Śār., 6, 23.2 puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ //
AHS, Śār., 6, 23.2 puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.6 teṣvādyāḥ pūrvarūpasaṃjñā upadravāstvitare /
Daśakumāracarita
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
Harivaṃśa
HV, 12, 22.1 te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā vicetasaḥ /
HV, 12, 27.1 prāyaścittārthatattvajñā labdhasaṃjñā divaukasaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 45.2 dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.1 bhinnajātīyair ajbhir avyavahitaḥ śliṣṭoccāritā halaḥ saṃyogasaṃjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 12.1, 1.1 adasaḥ sambandhī yo makāras tasmāt pare īdūdetaḥ pragṛhyasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.1 bahu gaṇa vatu ity ete saṅkhyāsañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.3 prathamacaramatayālpārdhakatipayanema ity ete jasi vibhāṣā sarvanāmasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.13 vibhāṣāprakaraṇe tīyasya vā ṅitsu sarvanāmasañjñā ity upasaṃkhyānam /
Matsyapurāṇa
MPur, 47, 202.1 tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha /
Suśrutasaṃhitā
Su, Sū., 29, 36.1 punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ /
Su, Sū., 40, 17.1 vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ /
Su, Utt., 8, 9.1 pūyālasānilaviparyayamanthasaṃjñāḥ syandāstu yantyupaśamaṃ hi sirāvyadhena /
Viṣṇupurāṇa
ViPur, 4, 1, 15.1 tasyāpyutkalagayavinatasaṃjñāstrayaḥ putrā babhūvuḥ //
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 4, 7, 1.2 tasyāpyāyur dhīmān amāvasur viśvāvasuḥ śrutāyuḥ śatāyur ayutāyur itisaṃjñāḥ ṣaṭ putrā abhavan //
ViPur, 4, 8, 3.1 nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt //
ViPur, 4, 10, 1.2 yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ //
ViPur, 4, 11, 5.1 sahasrajitkroṣṭunalanahuṣasaṃjñāś catvāro yaduputrā babhūvuḥ //
ViPur, 4, 11, 21.1 tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ śūraśūrasenavṛṣasenamadhujayadhvajasaṃjñāḥ //
ViPur, 4, 12, 11.1 tasya parāvṛto rukmeṣupṛthujyāmaghavalitaharitasaṃjñās tasya pañcātmajā babhūvuḥ //
ViPur, 4, 13, 1.2 bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇisaṃjñāḥ satvatasya putrā babhūvuḥ //
ViPur, 4, 13, 2.1 bhajamānasya nimikṛkaṇavṛṣṇayas tathānye dvaimātrāḥ śatajitsahasrajidayutajitsaṃjñās trayaḥ //
ViPur, 4, 14, 20.1 ugrasenasyāpi kaṃsanyagrodhasunāmānakāhvaśaṅkusubhūmirāṣṭrapālayuddhatuṣṭisutuṣṭimatsaṃjñāḥ putrā babhūvuḥ //
ViPur, 4, 18, 1.2 yayāteś caturthaputrasyānoḥ sabhānalacakṣuḥparameṣusaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 18, 14.1 tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ //
ViPur, 4, 19, 36.1 rucirāśvakāśyadṛḍhahanuvatsahanusaṃjñāḥ senajitaḥ putrāḥ //
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
ViPur, 4, 20, 9.1 tasyāpi devāpiśaṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 20, 32.1 somadattasyāpi bhūribhūriśravaśalyasaṃjñās trayaḥ putrā babhūvuḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 42.1 padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
Rasahṛdayatantra
RHT, 9, 6.2 kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //
Rasārṇava
RArṇ, 10, 32.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 12.2 plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 1.0 tuvarasaṃjñā vṛkṣās tubarakāḥ paścimasamudrataṭodbhūtāḥ //
Tantrāloka
TĀ, 8, 137.1 jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ /
TĀ, 8, 423.2 suviśuddhiśivau mokṣadhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ //
Ānandakanda
ĀK, 1, 12, 40.2 sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane //
ĀK, 1, 12, 76.2 pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 153.2 jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 159.1 mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te /
Rasakāmadhenu
RKDh, 1, 2, 61.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /