Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Garuḍapurāṇa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
Mahābhārata
MBh, 3, 102, 17.2 tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān //
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 12, 206, 10.2 svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃstyajet /
MBh, 12, 206, 10.3 svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet //
MBh, 12, 206, 10.3 svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet //
Manusmṛti
ManuS, 7, 190.1 gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ /
Rāmāyaṇa
Rām, Yu, 40, 28.1 tān ārtānnaṣṭasaṃjñāṃśca parāsūṃśca bṛhaspatiḥ /
Saundarānanda
SaundĀ, 15, 7.2 tasmāttānmūlataśchinddhi mitrasaṃjñānarīniva //
Garuḍapurāṇa
GarPur, 1, 54, 13.1 ketumālo nṛpastebhyastatsaṃjñān khaṇḍakāndadau /
Mugdhāvabodhinī
MuA zu RHT, 9, 6.2, 2.0 pūtilohasaṃjñānāha tāmretyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 74.2 ekādaśaikasaṃjñāṃśca sa yāti paramāṃ gatim //