Occurrences

Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Mṛgendraṭīkā
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 43.1 pāraṃparyagato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
Carakasaṃhitā
Ca, Śār., 1, 38.2 pāramparyaṃ cikitsāṃ ca jñātavyaṃ yacca kiṃcana //
Ca, Śār., 1, 46.1 na te tatsadṛśāstvanye pāraṃparyasamutthitāḥ /
Ca, Śār., 1, 82.1 ādirnāstyātmanaḥ kṣetrapāraṃparyamanādikam /
Ca, Śār., 1, 92.1 pāramparyānubandhastu duḥkhānāṃ vinivartate /
Mahābhārata
MBh, 6, 115, 27.1 vinivṛtteṣu sainyeṣu pāraṃparyeṇa sarvaśaḥ /
MBh, 11, 23, 21.1 dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye /
MBh, 12, 101, 26.1 pāraṃparyāgate dvāre ye kecid anuvartinaḥ /
MBh, 12, 164, 12.2 pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho //
MBh, 12, 326, 113.1 idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa /
MBh, 12, 336, 2.2 teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ //
MBh, 13, 73, 13.1 pāraṃparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ /
Manusmṛti
ManuS, 2, 18.1 tasmin deśe ya ācāraḥ pāramparyakramāgataḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 418.1 pāramparyopadeśe syādaitihyam itihāvyayam /
Bodhicaryāvatāra
BoCA, 5, 101.1 pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret /
Divyāvadāna
Divyāv, 2, 203.0 tairvīthyāṃ pāramparyeṇa śrutam //
Divyāv, 18, 103.1 evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam //
Kātyāyanasmṛti
KātySmṛ, 1, 164.1 yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ /
Liṅgapurāṇa
LiPur, 2, 22, 77.1 sāmānyaṃ sarvamārgeṣu pāraṃparyakrameṇa ca /
LiPur, 2, 34, 3.2 pañcāvaraṇamārgeṇa pāraṃparyakrameṇa ca //
LiPur, 2, 45, 11.1 paristīrya svaśākhoktaṃ pāraṃparyakramāgatam /
LiPur, 2, 48, 42.2 pratiṣṭhā kathitā divyā pāraṃparyakramāgatā //
LiPur, 2, 54, 9.2 pārāśaryāya kathitaṃ pāraṃparyakramāgatam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.17 āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.6 so 'yaṃ kāraṇāt paramāvyaktāt sākṣātpāraṃparyeṇānvitasya viśvasya kāryasya vibhāgaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 80.2 syātpāramparyamāmnāyaḥ saṃpradāyo gurukramaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 14, 8.2 pāramparyeṇa keṣāṃcit pāṣaṇḍamatayo 'pare //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
Tantrāloka
TĀ, 3, 37.1 na caiṣa mukhyastatkāryapāramparyāprakāśanāt //
TĀ, 16, 93.2 tāpanirgharṣasekādipāramparyeṇa vahnitām //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 11.0 ity etac catuṣṭayasvabhāvasya ādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 38.2, 9.0 pāraṃparyam iti śarīraparaṃparām //
ĀVDīp zu Ca, Śār., 1, 47.2, 4.0 pāraṃparyasamutthitā iti sadṛśasantānavyavasthitāḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 10.0 vartamānacikitsāmapi darśayan pāramārthikaṃ matamāha pāramparyetyādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 11.0 pāramparyānubandhaḥ saṃtānanyāyenānubandhaḥ //
Śukasaptati
Śusa, 23, 42.10 pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 9.1 kathitaṃ pūrvato vṛttaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 126, 9.1 tasya yatphalamuddiṣṭaṃ pāramparyeṇa mānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 9.2 kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 5.3 kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 178, 33.2 brahmādyairṛṣibhistāta pāramparyakramāgataiḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 17.1 iti te kathitaṃ pārtha pāramparyakramāgatam /