Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ pāradaṃ tacca suvarṇaparimāṇāt dviguṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 bhavasindhoḥ pāraṃ dadātīti pāradaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 5.0 īdṛk pāradaḥ sudine sādhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rasendretyādirasāntāni pāradasya nāmāni rasakarmasu jñeyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.4 pāradaśca suvarṇākhyo mahāvahnis tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 42.2 pāradasya kalāṃśena bheṣajena pramardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.0 tena ṣaḍguṇagandhakaṃ ṣaṭpuṭaiḥ kṛtvā bhavati pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 2.0 dhūmasāraṃ gṛhadhūmaṃ rasaṃ pāradam torī sphaṭikā navasādaraṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 7.2 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.2 pṛthak pṛthak samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 atha jvarārirasavivaraṇamāha pāradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 tālakaṃ haritālaṃ tāmramiti śuddhatāmrabhasma rasaṃ pāradam gandhaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 3.0 rasaṃ pāradaṃ tasyaiko bhāgaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 15.0 amī elīyapramukhaṣaḍdravyaviśeṣāś caturbhāgamitā bhavanti bhāgo'tra pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 8.0 pāradasyaikabhāgāpekṣayetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 sūtena pāradena samaṃ saṃgṛhya khalve kṣiptvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 sarvasamamiti sarvaṃ pāradasuvarṇaṭaṅkaṇamauktikamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 2.0 sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 sūtasya pāradasya bhasma tatsamānaṃ gandhakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 4.0 maricapippalīsūtaṃ ca pratyekaṃ ṭaṅkaikaṃ sūtaṃ pāradaṃ taccātra mūrchitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 2.0 atra mṛtapāradasya trayo bhāgāḥ mṛtasvarṇasya bhāgaikaṃ mṛtatāmrasya ca bhāgaikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 3.0 śuddhapāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 2.0 sūtaḥ pāradaḥ sa ca gandhakaparimāṇād ardho grāhya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 dvidhā gandhaṃ dviguṇitaṃ gandhakaṃ pāradabhāgāditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 etena tāmraśarāvakaṃ pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 2.0 śodhitaṃ pāradaṃ palapramāṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 2.0 sūtasya pāradasya catvāro bhāgāḥ gandhakasya cāṣṭau bhāgāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 5.0 dvayoḥ pāradagandhakayoḥ śuddhatāmraṃ mṛtatāmram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 2.0 sūtaṃ pāradaṃ hāṭakaṃ suvarṇaṃ vajraṃ hīrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 kanakamatra suvarṇaṃ sūtaḥ pāradaḥ gandho gandhakaḥ sauvīraṃ sauvīrāñjanaṃ lohaṃ sārasaṃjñam lāṅgalī kalihārikā amlaphalāni bījapūrajambīraprabhṛtīni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 2.0 mṛtasūtaṃ pāradaṃ bhavati tāvat parimāṇaṃ pṛthak ṣaḍdravyāṇi grāhyāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 eke ṣaḍdravyaṃ tu pāradasāmyaṃ deyamiti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 kiṃtu mṛtapāradasyaiko bhāgaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 sūtakaḥ pāradaḥ lohaṃ sārasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //