Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3986
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha laghusūcikābharaṇarasaṃ vyākhyāsyāmaḥ // (1) Par.?
viṣamiti // (2) Par.?
viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet // (3) Par.?
iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ // (4) Par.?
yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti // (5) Par.?
yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ // (6) Par.?
tāpaḥ santāpo rasajanita ityādi / (7.1) Par.?
madhuramikṣuvikāraṃ drākṣā dāḍimakharjūrādikamapi sampradāyataḥ // (7.2) Par.?
Duration=0.016518115997314 secs.