Occurrences

Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Mātṛkābhedatantra
MBhT, 5, 2.2 pārade bhasmanirmāṇe nānāvighnāni pārvati /
MBhT, 8, 14.2 pārade śivanirmāṇe nānāvighnaṃ yataḥ śive /
MBhT, 8, 24.2 pārade prajapen mantram aṣṭottaraśataṃ yadi //
Rasaprakāśasudhākara
RPSudh, 2, 12.1 athāparaḥ prakāro hi bandhanasyāpi pārade /
RPSudh, 5, 114.2 mahārase coparase dhāturatneṣu pārade /
RPSudh, 6, 14.2 kuṣṭharogaharā sā tu pārade bījadhāriṇī //
Rasaratnasamuccaya
RRS, 4, 39.2 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RRS, 8, 69.2 kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //
RRS, 11, 118.2 taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /
Rasaratnākara
RRĀ, R.kh., 1, 27.2 asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //
RRĀ, R.kh., 2, 34.2 taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet //
RRĀ, V.kh., 6, 71.1 taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /
RRĀ, V.kh., 6, 104.2 sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //
RRĀ, V.kh., 8, 64.1 triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
RRĀ, V.kh., 9, 49.1 ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
RRĀ, V.kh., 12, 9.2 evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //
RRĀ, V.kh., 14, 71.1 svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 18, 5.0 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //
RRĀ, V.kh., 18, 158.2 evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
RRĀ, V.kh., 20, 134.1 pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /
Rasendracūḍāmaṇi
RCūM, 12, 34.1 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RCūM, 16, 5.1 niścandramapi patrābhraṃ jāritaṃ khalu pārade /
Rasendrasārasaṃgraha
RSS, 1, 10.2 asahyāgnirmahādoṣā nisargāḥ pārade sthitāḥ //
Rasādhyāya
RAdhy, 1, 199.2 śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
Rasārṇava
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 11, 177.1 tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /
Rājanighaṇṭu
RājNigh, Parp., 129.2 bhūpāṭalī kaṭūṣṇā ca pārade suprayojikā //
RājNigh, Śat., 58.2 śvāsakāsabhramaghnī ca pārade śuddhikārikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.2 rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ //
Ānandakanda
ĀK, 1, 4, 245.1 pakvabījam idaṃ khyātaṃ jārayetpārade kramāt /
ĀK, 1, 4, 301.1 tārabījamidaṃ khyātaṃ pārade tacca jārayet /
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 9, 111.1 pārade'bhrakasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 139.2 samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat //
ĀK, 1, 9, 152.2 samukhe pārade kuryātpūrvavadvajrajāraṇām //
ĀK, 1, 9, 162.1 kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye /
ĀK, 1, 9, 167.2 samukhe pārade vyomakāntavajrāṇi ca kramāt //
ĀK, 1, 9, 173.1 samukhe pārade tulye hema vajraṃ ca jārayet /
ĀK, 1, 9, 177.2 samukhe pārade vyomahemavajrāṇi jārayet //
ĀK, 1, 10, 12.1 samukhe pārade bījaṃ catuḥṣaṣṭyaṃśake kṣipet /
ĀK, 1, 10, 14.2 pārade jārayedevaṃ kramādbījaṃ sureśvari //
ĀK, 1, 10, 24.1 samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat /
ĀK, 1, 10, 31.2 samukhe pārade vyomakāntabījaṃ ca mārayet //
ĀK, 1, 10, 40.1 samukhe pārade devi bījaṃ rasasamaṃ kramāt /
ĀK, 1, 10, 55.2 samukhe pārade vyomakāntahemnāṃ samaṃ samam //
ĀK, 1, 10, 67.1 samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
ĀK, 1, 23, 81.2 mukhīkṛte vāsite ca pārade samakāñcanam //
ĀK, 1, 23, 85.2 svajīrṇe pārade svarṇaṃ samamamlena mardayet //
ĀK, 2, 1, 192.1 ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /
ĀK, 2, 7, 99.2 pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ //
Abhinavacintāmaṇi
ACint, 2, 5.2 atyagniś cāṣṭadoṣāś ca nisargāt pārade sthitāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
BhPr, 6, 8, 99.1 anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 18.3 svādvādiṣu ca niryāse pārade'pi raso viṣe /
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 8, 72.2, 5.0 jāraṇaṃ ca pārada ekībhāvo 'nantadṛḍhasaṃbandhena //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
RRSṬīkā zu RRS, 11, 22.2, 11.0 itthaṃ pārade dvādaśa doṣā rasajñaiḥ proktāḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
Yogaratnākara
YRā, Dh., 201.2 pārade kañcukā sapta guṇā naisargikā ime //