Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4029
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deyamabhramāha sūte'pītyādi // (1) Par.?
rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare / (2.1) Par.?
satvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ / (2.2) Par.?
iti // (2.3) Par.?
abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca // (3) Par.?
punastrividhaṃ gaganam abhakṣyam abhojyaṃ rasāyanināṃ sūte'pi // (4) Par.?
kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt // (5) Par.?
Duration=0.017850875854492 secs.