Occurrences

Mahābhārata
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Ayurvedarasāyana
Mātṛkābhedatantra
Nibandhasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 186, 13.1 uccāvacaṃ pārthivabhojanīyaṃ pātrīṣu jāmbūnadarājatīṣu /
MBh, 12, 228, 21.2 jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate //
MBh, 13, 101, 41.1 atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ /
Nyāyasūtra
NyāSū, 3, 1, 28.0 pārthivāpyataijasaṃ tadguṇopalabdheḥ //
NyāSū, 3, 1, 67.0 na pārthivāpyayoḥ pratyakṣatvāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 59.2 pañcāhāraguṇān svān svān pārthivādīn pacanty anu //
Liṅgapurāṇa
LiPur, 1, 9, 31.1 pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ /
LiPur, 1, 59, 21.2 pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 3, 2.0 pārthivaśarīre jalādīni saṃyogīni na samavāyīni //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 1.1 tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahakārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 pañca saṃkhyākāni bhūtānyeva ātmāno yasya tattathā pārthivādibhedāt pañcadhetyarthaḥ //
Mātṛkābhedatantra
MBhT, 12, 4.2 śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 7.0 pārthivadravye sā kecit jvarādīnām paṭukavindakayor etaddhi kāśirājam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 77.1 asraṃ ca lavaṇaṃ ca syātpatitaṃ pārthivasthale /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
Tantrasāra
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ //
TantraS, 10, 7.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham //
TantraS, 12, 10.0 ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ //
Tantrāloka
TĀ, 8, 405.2 yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane //
Ānandakanda
ĀK, 1, 19, 190.1 pañcoṣmāṇaḥ pārthivādīn annānanu pacanti ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 10.0 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 6.0 pañcāhāraguṇān svān svān pārthivādīn pacanti hi iti //
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 7.0 vaṃśarocanā tugākṣīrī anye vaṃśarocanānukāri pārthivadravyaṃ tāladhīti vadanti //
Janmamaraṇavicāra
JanMVic, 1, 38.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 45.1 tataḥ kāmo vasantaśca pārthivāpsarasaśca tāḥ /