Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 51.1 sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣavegaḥ /
BCar, 8, 46.1 yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam /
Lalitavistara
LalVis, 6, 19.1 vyākaritva giraṃ saumyāṃ bhuktvā pārthivabhojanam /
Mahābhārata
MBh, 1, 1, 9.3 samīpe pārthivendrasya samyak pārikṣitasya ca //
MBh, 1, 45, 6.2 caritaṃ pārthivendrasya yathā niṣṭhāṃ gataśca saḥ /
MBh, 1, 59, 4.1 tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca /
MBh, 1, 61, 11.2 kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ //
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 92, 36.2 praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam /
MBh, 1, 93, 35.1 prasādayantastam ṛṣiṃ vasavaḥ pārthivarṣabha /
MBh, 1, 96, 53.97 anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje /
MBh, 1, 109, 23.2 nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ //
MBh, 1, 144, 18.2 abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā //
MBh, 1, 151, 13.17 upadhāvad bakaścāpi pārthaṃ pārthivasattama /
MBh, 1, 163, 18.1 taṃ ca pārthivaśārdūlam ānayāmāsa tat puram /
MBh, 1, 163, 20.2 tena pārthivamukhyena bhāvitaṃ bhāvitātmanā //
MBh, 1, 169, 11.3 yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ //
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 180, 8.2 vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana //
MBh, 1, 185, 5.1 tato 'paraḥ pārthivarājamadhye pravṛddham ārujya mahīpraroham /
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 186, 15.2 samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān //
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 1, 193, 19.1 yāvaccākṛtaviśvāsā drupade pārthivarṣabhe /
MBh, 1, 194, 18.2 svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha //
MBh, 1, 196, 11.1 tataste pārthivaśreṣṭha pūjyamānāḥ sadā tvayā /
MBh, 1, 197, 29.30 pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana /
MBh, 1, 204, 2.1 devagandharvayakṣāṇāṃ nāgapārthivarakṣasām /
MBh, 1, 215, 11.42 tava karmāṇyajasraṃ vai vartante pārthivottama /
MBh, 2, 22, 36.1 tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 23, 24.3 tasya pārthivatām īpse karastasmai pradīyatām //
MBh, 2, 25, 14.2 pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ //
MBh, 2, 34, 1.3 mahīpatiṣu kauravya rājavat pārthivārhaṇam //
MBh, 2, 34, 13.1 asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 37, 10.1 pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ /
MBh, 2, 41, 8.1 daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam /
MBh, 2, 41, 23.1 icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasyasaṃśayam /
MBh, 2, 42, 45.1 gateṣu pārthivendreṣu sarveṣu bharatarṣabha /
MBh, 2, 62, 23.1 dṛṣṭvā tu tān pārthivaputrapautrāṃs tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ /
MBh, 3, 7, 2.2 samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ //
MBh, 3, 43, 37.2 vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ //
MBh, 3, 53, 16.2 ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā //
MBh, 3, 61, 14.2 kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha //
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 61, 56.1 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī /
MBh, 3, 61, 91.1 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām /
MBh, 3, 61, 120.2 nalaṃ pārthivaśārdūlam amitragaṇasūdanam //
MBh, 3, 118, 2.1 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ sahānujaḥ pārthivaputrapautraḥ /
MBh, 3, 128, 5.3 sarvāś ca garbhān alabhaṃstatas tāḥ pārthivāṅganāḥ //
MBh, 3, 174, 13.1 śrutvā ca tān pārthivaputrapautrān prāptān subāhur viṣaye samagrān /
MBh, 3, 186, 79.1 ekārṇave jale ghore vicaran pārthivottama /
MBh, 3, 192, 29.1 sa yogabalam āsthāya māmakaṃ pārthivottamaḥ /
MBh, 3, 225, 7.2 vane sthitān pārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān //
MBh, 3, 228, 3.2 āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam //
MBh, 3, 281, 13.1 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ /
MBh, 4, 12, 14.3 asakṛllabdhalakṣāste raṅge pārthivasaṃnidhau //
MBh, 4, 63, 20.3 diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha //
MBh, 4, 65, 21.1 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ /
MBh, 5, 7, 27.1 jāto 'si bhārate vaṃśe sarvapārthivapūjite /
MBh, 5, 47, 22.1 tyaktātmānaḥ pārthivāyodhanāya samādiṣṭā dharmarājena vīrāḥ /
MBh, 5, 116, 20.2 śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ //
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 5, 145, 22.2 jitvā pārthivasaṃghātam api te bahuśaḥ śrutam //
MBh, 5, 147, 15.1 tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ /
MBh, 5, 149, 14.1 ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ /
MBh, 5, 149, 16.1 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ /
MBh, 5, 155, 23.2 śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ //
MBh, 5, 155, 38.1 samitir dharmarājasya sā pārthivasamākulā /
MBh, 5, 164, 7.2 na me ratho nātiratho mataḥ pārthivasattama //
MBh, 5, 175, 25.2 manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha //
MBh, 5, 192, 3.2 putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha /
MBh, 5, 193, 4.1 strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje /
MBh, 5, 193, 51.2 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja /
MBh, 6, 1, 8.2 tāvad eva samāvṛttaṃ balaṃ pārthivasattama //
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 46, 38.2 samudyate pārthivendre pārṣate śatrusūdane //
MBh, 6, 47, 6.2 paryāptaṃ tvidam eteṣāṃ balaṃ pārthivasattamāḥ //
MBh, 6, 53, 33.1 kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān /
MBh, 6, 83, 32.2 yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ //
MBh, 6, 91, 16.2 samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ //
MBh, 6, 91, 62.2 paśyataḥ pārthivendrasya tad adbhutam ivābhavat //
MBh, 6, 100, 8.2 tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge //
MBh, 6, 112, 7.2 īkṣitṛprītijananaṃ sarvapārthivapūjitam //
MBh, 6, 113, 45.1 vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ /
MBh, 6, 115, 65.2 tvayyevaitad yuktarūpaṃ vacanaṃ pārthivottama //
MBh, 6, 116, 7.1 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā /
MBh, 6, 116, 28.2 sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva //
MBh, 7, 58, 6.2 pārthivapravaraṃ suptaṃ yudhiṣṭhiram abodhayat //
MBh, 7, 75, 8.2 sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān //
MBh, 7, 94, 16.1 nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī /
MBh, 7, 115, 19.1 nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī /
MBh, 7, 125, 17.2 vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi //
MBh, 7, 134, 14.1 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā /
MBh, 7, 138, 13.1 te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān /
MBh, 7, 165, 94.2 ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ //
MBh, 8, 47, 3.2 teṣām ahaṃ pañca śatāni hatvā tato drauṇim agamaṃ pārthivāgrya //
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 42, 39.1 yatrāyajad rājasūyena somaḥ sākṣāt purā vidhivat pārthivendra /
MBh, 9, 64, 19.2 sā ca te mahatī senā kva gatā pārthivottama //
MBh, 10, 9, 45.1 tathā pūrvagatān anyān svargaṃ pārthivasattamān /
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 11, 12, 14.1 hateṣu pārthivendreṣu putreṣu nihateṣu ca /
MBh, 11, 18, 6.1 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram /
MBh, 12, 20, 14.1 hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ /
MBh, 12, 24, 10.1 adattādānam evedaṃ kṛtaṃ pārthivasattama /
MBh, 12, 27, 14.1 ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ /
MBh, 12, 33, 5.2 hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 12, 64, 14.1 tasya pārthivasaṃghasya tasya caiva mahātmanaḥ /
MBh, 12, 69, 3.3 yat kāryaṃ pārthivenādau pārthivaprakṛtena vā //
MBh, 12, 107, 23.1 so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama /
MBh, 12, 119, 15.2 ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet //
MBh, 12, 122, 18.1 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha /
MBh, 12, 137, 96.2 na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ //
MBh, 12, 139, 34.2 kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama //
MBh, 12, 277, 42.1 prabhāvair anvitāstaistaiḥ pārthivendrāḥ sahasraśaḥ /
MBh, 12, 312, 26.2 pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha //
MBh, 12, 334, 5.1 naiva tasya paro loko nāyaṃ pārthivasattama /
MBh, 12, 336, 36.1 nāsikyajanmani purā brahmaṇaḥ pārthivottama /
MBh, 12, 336, 81.1 itthaṃ hi duścaro dharma eṣa pārthivasattama /
MBh, 13, 12, 20.1 uvāca putrāṃśca tataḥ strībhūtaḥ pārthivottamaḥ /
MBh, 13, 51, 9.2 nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha /
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 53, 11.3 kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam //
MBh, 13, 55, 31.1 vaṃśaste pārthivaśreṣṭha bhṛgūṇām eva tejasā /
MBh, 13, 57, 1.3 hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 13, 115, 3.1 karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama /
MBh, 13, 120, 7.1 acireṇaiva kālena kīṭaḥ pārthivasattama /
MBh, 13, 126, 5.1 ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ /
MBh, 14, 6, 13.1 śrotavyaṃ cenmayā rājan brūhi me pārthivarṣabha /
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 91, 32.1 tad dhanaugham aparyantaṃ pārthaḥ pārthivamaṇḍale /
MBh, 14, 91, 34.1 duḥśalāyāśca taṃ pautraṃ bālakaṃ pārthivarṣabha /
MBh, 15, 13, 1.3 bhūyaścaivānuśāsyo 'haṃ bhavatā pārthivarṣabha //
MBh, 15, 34, 19.2 abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā //
MBh, 15, 44, 37.1 notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha /
Nyāyasūtra
NyāSū, 3, 2, 35.0 talliṅgatvāt icchādveṣayoḥ pārthivādyeṣu apratiṣedhaḥ //
Rāmāyaṇa
Rām, Bā, 4, 26.1 imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau /
Rām, Bā, 11, 19.2 pārthivendrasya tad vākyaṃ yathājñaptam akurvata //
Rām, Bā, 11, 20.1 tato dvijās te dharmajñam astuvan pārthivarṣabham /
Rām, Bā, 13, 44.2 pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ //
Rām, Bā, 66, 3.2 tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā //
Rām, Ay, 1, 25.1 evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ /
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 42, 21.1 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā /
Rām, Ay, 59, 1.2 bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam //
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 64, 12.1 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ /
Rām, Ay, 66, 7.1 evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ /
Rām, Ay, 69, 29.1 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ /
Rām, Ay, 92, 6.1 yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau /
Rām, Ay, 100, 9.1 rājabhogān anubhavan mahārhān pārthivātmaja /
Rām, Ār, 16, 6.2 sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam //
Rām, Ār, 18, 12.1 gandharvarājapratimau pārthivavyañjanānvitau /
Rām, Ār, 51, 10.1 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ /
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Su, 12, 49.2 śubhā yā pārthivendrasya patnī rāmasya saṃmitā //
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Su, 34, 18.1 kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ /
Rām, Su, 45, 9.1 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ /
Rām, Su, 58, 2.2 nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau //
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 20, 15.1 tataścarāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt /
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 109, 8.2 ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja //
Rām, Yu, 116, 81.2 anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ //
Rām, Utt, 31, 5.1 sa evaṃ bādhamānastu pārthivān pārthivarṣabha /
Rām, Utt, 33, 17.2 mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat //
Rām, Utt, 57, 24.1 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ /
Rām, Utt, 57, 30.1 tacchrutvā pārthivendrasya rakṣasā vikṛtaṃ ca tat /
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Rām, Utt, 81, 13.1 tasmād yajāmahe sarve pārthivārthe durāsadam /
Agnipurāṇa
AgniPur, 16, 7.2 mānuṣān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ //
Amarakośa
AKośa, 2, 467.2 rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 81.1 tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam /
BKŚS, 19, 155.1 tataḥ sabakulāśoke saśoke pārthivātmaje /
Harivaṃśa
HV, 6, 44.1 pārthivaiś ca mahābhāgaiḥ pārthivatvam abhīpsubhiḥ /
HV, 9, 21.2 ambarīṣo 'bhavat putraḥ pārthivarṣabhasattama //
HV, 10, 72.2 anamitro raghuś caiva pārthivarṣabhasattamau //
HV, 15, 4.2 aṇuhāt pārthivaśreṣṭhāt kāmpilye nagarottame //
Harṣacarita
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Liṅgapurāṇa
LiPur, 1, 47, 20.1 ṛṣabhaṃ pārthivaśreṣṭhaṃ sarvakṣatrasya pūjitam /
Matsyapurāṇa
MPur, 12, 27.1 meroruttarataste tu jātāḥ pārthivasattamāḥ /
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 41, 5.3 kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti //
Viṣṇupurāṇa
ViPur, 1, 11, 53.2 japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana //
ViPur, 2, 13, 86.1 yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama /
ViPur, 2, 15, 7.1 ramyopavanaparyante sa tasminpārthivottama /
Śatakatraya
ŚTr, 1, 48.2 yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 43.1 sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam /
BhāgPur, 4, 8, 79.1 yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī /
Bhāratamañjarī
BhāMañj, 1, 486.2 tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam //
Garuḍapurāṇa
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
Kathāsaritsāgara
KSS, 1, 5, 25.1 bhūtānāṃ pārthivātyarthanirvivekatvahāsinām /
Ānandakanda
ĀK, 1, 11, 21.2 jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 21.2 durgamaṃ śatruvargasya tadā pārthivasattama //
SkPur (Rkh), Revākhaṇḍa, 46, 34.1 tena devagaṇāḥ sarve dhvastāḥ pārthivasattama /
SkPur (Rkh), Revākhaṇḍa, 78, 31.1 anyairapi mahīpālaiḥ pārthivatvamupārjitam /
SkPur (Rkh), Revākhaṇḍa, 209, 110.1 sa gṛhe pārthiveśasya dhārmikasya yaśasvinaḥ /