Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 65.6 vaiśampāyanaviprarṣiḥ śrāvayāmāsa pārthivam /
MBh, 1, 46, 25.12 daṣṭaṃ yadi mayā vipraḥ pārthivaṃ jīvayiṣyati /
MBh, 1, 46, 37.1 ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam /
MBh, 1, 53, 16.2 kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam //
MBh, 1, 78, 17.1 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati /
MBh, 2, 23, 15.2 vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam //
MBh, 2, 27, 22.1 samudrasenaṃ nirjitya candrasenaṃ ca pārthivam /
MBh, 2, 28, 5.2 tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam //
MBh, 3, 7, 15.2 taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam //
MBh, 3, 49, 37.3 imām avasthāṃ samprāptaṃ śrotum icchāmi pārthivam //
MBh, 3, 57, 2.2 cintayāmāsa tat kāryaṃ sumahat pārthivaṃ prati //
MBh, 3, 76, 9.1 tam ānāyya nalo rājā kṣamayāmāsa pārthivam /
MBh, 3, 240, 35.2 smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ //
MBh, 3, 277, 11.2 uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā //
MBh, 5, 32, 6.3 siṃhāsanasthaṃ pārthivam āsasāda vaicitravīryaṃ prāñjaliḥ sūtaputraḥ //
MBh, 5, 64, 6.1 vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam /
MBh, 5, 64, 7.2 bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam //
MBh, 5, 115, 6.2 aham apyekam evāsyāṃ janayiṣyāmi pārthivam //
MBh, 5, 119, 28.1 atha tasmād upagato gālavo 'pyāha pārthivam /
MBh, 5, 125, 4.2 mām eva parigarhante nānyaṃ kaṃcana pārthivam //
MBh, 5, 154, 10.3 dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam /
MBh, 5, 191, 6.2 hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati //
MBh, 7, 132, 28.1 droṇastu paramakruddho vāyavyāstreṇa pārthivam /
MBh, 9, 63, 32.1 jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam /
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 11, 9, 18.2 te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ //
MBh, 11, 16, 10.1 vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam /
MBh, 11, 26, 32.2 dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam //
MBh, 11, 26, 35.2 acalaṃ vṛṣakaṃ caiva bhagadattaṃ ca pārthivam //
MBh, 11, 26, 37.2 alambusaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam //
MBh, 12, 25, 21.2 kṛte puruṣakāre tu nainaḥ spṛśati pārthivam //
MBh, 12, 26, 2.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ /
MBh, 12, 27, 9.1 sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ /
MBh, 12, 46, 15.1 yaṃ gaṅgā garbhavidhinā dhārayāmāsa pārthivam /
MBh, 12, 126, 47.1 taṃ samānāyya putraṃ tu tadopālabhya pārthivam /
MBh, 13, 2, 31.3 tam āha bhagavān agnir evam astviti pārthivam //
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 54, 20.3 evaṃ yogabalād vipro mohayāmāsa pārthivam //
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam //
MBh, 14, 9, 24.2 punar bhavān pārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam /
MBh, 14, 72, 1.3 vidhivad dīkṣayāmāsur aśvamedhāya pārthivam //
MBh, 14, 77, 39.2 saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam /
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
MBh, 15, 8, 18.1 etāvad uktvā vacanam anujñāpya ca pārthivam /
MBh, 15, 18, 3.1 idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam /
MBh, 15, 29, 22.1 yaśca paurajanaḥ kaścid draṣṭum icchati pārthivam /
MBh, 15, 35, 1.3 vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam //
Manusmṛti
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
Rāmāyaṇa
Rām, Bā, 66, 1.2 dhanur darśaya rāmāya iti hovāca pārthivam //
Rām, Bā, 73, 6.2 dattvā bahudhanaṃ rājā samanujñāpya pārthivam //
Rām, Ay, 2, 15.2 sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam //
Rām, Ay, 12, 12.1 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ /
Rām, Ay, 12, 19.1 sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam /
Rām, Ay, 38, 1.1 tataḥ samīkṣya śayane sannaṃ śokena pārthivam /
Rām, Ay, 59, 7.1 atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam /
Rām, Ay, 59, 10.1 kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam /
Rām, Ār, 31, 14.2 vyasane sarvabhūtāni nābhidhāvanti pārthivam //
Rām, Utt, 32, 66.2 saha tai rākṣasaiḥ kruddho 'bhidudrāva pārthivam //
Rām, Utt, 33, 13.1 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam /
Rām, Utt, 47, 10.2 śirasā vandya caraṇau kuśalaṃ brūhi pārthivam //
Rām, Utt, 70, 9.2 sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam //
Rām, Utt, 84, 13.1 ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 299.1 tataś citrīyamāṇaṃ sā tam abhāṣata pārthivam /
Daśakumāracarita
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
Harivaṃśa
HV, 9, 85.2 purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam //
HV, 10, 35.2 vyajāyata mahābāhuṃ sagaraṃ nāma pārthivam //
HV, 15, 4.1 śukasya kanyā kṛtvī taṃ janayāmāsa pārthivam /
Kūrmapurāṇa
KūPur, 1, 38, 43.1 ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
Liṅgapurāṇa
LiPur, 2, 1, 27.2 ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ //
LiPur, 2, 1, 31.1 evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam /
Matsyapurāṇa
MPur, 32, 18.1 dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati /
Viṣṇupurāṇa
ViPur, 1, 13, 77.2 tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam /
Bhāratamañjarī
BhāMañj, 7, 31.1 yugaṃdharaṃ vyāghradattaṃ siṃhasenaṃ ca pārthivam /
BhāMañj, 7, 65.2 dṛḍhasenaṃ kṣatradevaṃ vasudānaṃ ca pārthivam //
BhāMañj, 7, 404.1 vīraketuṃ sudhanvānaṃ citraketuṃ ca pārthivam /
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //
Hitopadeśa
Hitop, 3, 3.2 prajāṃ saṃrakṣati nṛpaḥ sā vardhayati pārthivam /
Skandapurāṇa
SkPur, 17, 22.2 cukopa kupitaścāha pārthivaṃ pradahanniva //
Śukasaptati
Śusa, 5, 9.4 apradhānaḥ pradhānaḥ syādyadi seveta pārthivam /
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Śusa, 5, 13.1 ye jātyādimahotsāhā nopagacchanti pārthivam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 10.3 bhavantaṃ draṣṭumāyātaḥ śatānīkaṃ ca pārthivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 26, 168.1 subhagā rūpasampannā pārthivaṃ janayet sutam //