Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 69.7 gṛhītvā kalaśaṃ pārśve tasthau vyāsaḥ samāhitaḥ /
MBh, 1, 66, 7.14 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā //
MBh, 1, 68, 9.30 gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā /
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 93, 14.3 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām /
MBh, 1, 96, 32.3 vivyādha ca tadā bhīṣmaṃ vāmapārśve stanāntare /
MBh, 1, 96, 53.63 pārśve himavato ramye tapo ghoraṃ samādade /
MBh, 1, 101, 21.2 kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat /
MBh, 1, 106, 8.1 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ /
MBh, 1, 143, 27.17 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām /
MBh, 1, 151, 18.25 muṣṭinā jānunā caiva vāmapārśve samāhataḥ /
MBh, 1, 158, 15.2 samudre himavatpārśve nadyām asyāṃ ca durmate /
MBh, 1, 162, 18.7 aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 14.4 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām /
MBh, 1, 165, 35.4 barbarāṃścaiva pārśvataḥ /
MBh, 1, 172, 16.2 uttare himavatpārśve utsasarja mahāvane //
MBh, 1, 176, 29.31 māṅgalyagītaṃ gāyantyaḥ pārśvayor ubhayor yayuḥ /
MBh, 1, 203, 24.2 gatāyāścottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham //
MBh, 1, 207, 1.3 prayayau himavatpārśvaṃ tato vajradharātmajaḥ //
MBh, 1, 223, 8.1 ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ /
MBh, 2, 5, 90.4 api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati //
MBh, 2, 27, 4.1 tato himavataḥ pārśve samabhyetya jaradgavam /
MBh, 2, 41, 19.1 bhūliṅgaśakunir nāma pārśve himavataḥ pare /
MBh, 3, 41, 22.2 mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ //
MBh, 3, 86, 8.1 praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā /
MBh, 3, 94, 9.1 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ /
MBh, 3, 107, 3.2 jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ //
MBh, 3, 126, 25.2 vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ //
MBh, 3, 127, 21.2 uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati //
MBh, 3, 128, 8.1 tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare /
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 3, 146, 32.1 priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ /
MBh, 3, 147, 20.2 kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ //
MBh, 3, 149, 14.2 yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt //
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 3, 163, 51.2 mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje //
MBh, 3, 174, 21.1 tataśca yātvā marudhanvapārśvaṃ sadā dhanurvedaratipradhānāḥ /
MBh, 3, 216, 12.2 tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam /
MBh, 3, 216, 12.3 bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ //
MBh, 3, 243, 14.1 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ /
MBh, 3, 253, 7.1 teṣāṃ tu gomāyur analpaghoṣo nivartatāṃ vāmam upetya pārśvam /
MBh, 3, 253, 8.1 yathā vadatyeṣa vihīnayoniḥ śālāvṛko vāmam upetya pārśvam /
MBh, 3, 263, 35.1 punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam /
MBh, 3, 272, 16.2 gadayātāḍayat savye pārśve vānarapuṃgavam //
MBh, 3, 281, 9.2 sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca //
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ /
MBh, 4, 8, 1.3 jugūha dakṣiṇe pārśve mṛdūn asitalocanā //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 43.1 supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ /
MBh, 4, 47, 18.2 kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam //
MBh, 4, 59, 40.1 tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat /
MBh, 4, 61, 17.2 sa cāpi bhīṣmasya hayānnihatya vivyādha pārśve daśabhiḥ pṛṣatkaiḥ //
MBh, 5, 14, 5.4 himavantam atikramya uttaraṃ pārśvam āgamat //
MBh, 5, 181, 28.1 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave /
MBh, 5, 184, 6.2 dakṣiṇenaiva pārśvena prabhātasamaye iva //
MBh, 6, 7, 11.1 tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho /
MBh, 6, 7, 22.1 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam /
MBh, 6, 7, 29.1 merostu paścime pārśve ketumālo mahīpate /
MBh, 6, 7, 41.1 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam /
MBh, 6, 7, 52.2 pārśve śaśasya dve varṣe ubhaye dakṣiṇottare /
MBh, 6, 8, 1.2 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya /
MBh, 6, 8, 2.2 dakṣiṇena tu nīlasya meroḥ pārśve tathottare /
MBh, 6, 8, 12.2 meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham //
MBh, 6, 44, 25.1 pāṭyamāneṣu kumbheṣu pārśveṣvapi ca vāraṇāḥ /
MBh, 6, 44, 33.1 abhiplutam abhikruddham ekapārśvāvadāritam /
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 6, 46, 51.3 nakulaḥ sahadevaśca vāmaṃ pārśvaṃ samāśritāḥ //
MBh, 6, 47, 17.2 vindānuvindāvāvantyau vāmaṃ pārśvam apālayan //
MBh, 6, 47, 18.2 śatāyuśca śrutāyuśca dakṣiṇaṃ pārśvam āsthitāḥ //
MBh, 6, 52, 17.1 tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ /
MBh, 6, 71, 9.1 kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ /
MBh, 6, 86, 33.1 urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ /
MBh, 6, 89, 35.1 pārśvaistu dāritair anye vāraṇair varavāraṇāḥ /
MBh, 6, 90, 17.2 tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ //
MBh, 6, 116, 22.3 avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe //
MBh, 7, 6, 2.2 dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ //
MBh, 7, 6, 4.2 duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan //
MBh, 7, 25, 30.2 pārśve daśārṇādhipater bhittvā nāgam apātayat //
MBh, 7, 33, 19.1 sindhurājasya pārśvasthā aśvatthāmapurogamāḥ /
MBh, 7, 55, 39.2 pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ //
MBh, 7, 57, 74.1 tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata /
MBh, 7, 69, 52.2 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān /
MBh, 7, 92, 3.2 vivyādha savye pārśve tu stanābhyām antare tathā //
MBh, 7, 106, 33.2 kruddhaścāpyahanat pārśve nārācair marmabhedibhiḥ //
MBh, 7, 132, 40.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 7, 136, 13.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 8, 7, 28.1 vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ /
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 8, 31, 14.2 saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan //
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 54, 28.1 raviprabhaṃ vajranābhaṃ kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya /
MBh, 8, 55, 48.1 śakunis tasya rājendra vāme pārśve stanāntare /
MBh, 9, 7, 24.2 gautamo dakṣiṇe pārśve śakaiśca yavanaiḥ saha //
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 37, 20.2 sarit sā himavatpārśvāt prasūtā śīghragāminī //
MBh, 9, 44, 85.2 pārśvānanāśca bahavo nānādeśamukhāstathā //
MBh, 9, 53, 9.2 ṛṣīṃstān abhivādyātha pārśve himavato 'cyutaḥ /
MBh, 9, 56, 22.2 duryodhano mahārāja pārśvadeśe 'bhyatāḍayat //
MBh, 9, 56, 52.1 atāḍayad bhīmasenaḥ pārśve duryodhanaṃ tadā /
MBh, 10, 8, 52.2 punar abhyahanat pārśve sa bhinnahṛdayo 'patat //
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 110.1 pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃstathāparān /
MBh, 10, 12, 29.2 himavatpārśvam abhyetya yo mayā tapasārcitaḥ //
MBh, 12, 29, 74.2 yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan //
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 101, 6.1 gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca /
MBh, 12, 102, 16.1 dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ /
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 12, 119, 8.2 nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā //
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 165, 31.1 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama /
MBh, 12, 166, 2.1 sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā /
MBh, 12, 185, 6.2 uttare himavatpārśve puṇye sarvaguṇānvite /
MBh, 12, 196, 6.1 yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā /
MBh, 12, 273, 3.3 ulkāśca jvalitāstasya dīptāḥ pārśve prapedire //
MBh, 12, 274, 7.1 śailarājasutā cāsya nityaṃ pārśve sthitā babhau /
MBh, 12, 289, 39.1 nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ /
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 314, 18.1 yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ /
MBh, 12, 326, 48.1 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān /
MBh, 12, 326, 48.2 dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān //
MBh, 13, 10, 5.3 brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe //
MBh, 13, 14, 108.2 supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam //
MBh, 13, 14, 142.1 vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ /
MBh, 13, 14, 183.2 vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ /
MBh, 13, 17, 136.1 sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ /
MBh, 13, 19, 21.1 tatra kūpo mahān pārśve devasyottaratastathā /
MBh, 13, 52, 34.2 suṣvāpaikena pārśvena divasān ekaviṃśatim //
MBh, 13, 53, 6.2 athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ //
MBh, 13, 55, 3.1 śayanaṃ caikapārśvena divasān ekaviṃśatim /
MBh, 13, 127, 25.2 sevantī himavatpārśvaṃ harapārśvam upāgamat //
MBh, 13, 127, 25.2 sevantī himavatpārśvaṃ harapārśvam upāgamat //
MBh, 13, 127, 33.1 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ /
MBh, 14, 4, 25.1 meruṃ parvatam āsādya himavatpārśva uttare /
MBh, 14, 8, 10.1 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara /
MBh, 14, 92, 5.1 bilānniṣkramya nakulo rukmapārśvastadānagha /
MBh, 14, 93, 86.1 katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 18, 4, 17.2 droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya //