Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa

Aitareyabrāhmaṇa
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
Atharvaveda (Paippalāda)
AVP, 1, 22, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVŚ, 10, 8, 12.2 te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya //
AVŚ, 19, 35, 2.1 sa no rakṣatu jaṅgiḍo dhanapālo dhaneva /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 21.10 eṣa bhūtapālaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 34.0 eṣa lokapālaḥ //
Arthaśāstra
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
Mahābhārata
MBh, 1, 45, 19.2 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 3, 61, 78.2 āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ /
MBh, 3, 122, 17.1 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam /
MBh, 6, 58, 59.1 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet /
MBh, 6, 74, 29.2 kālayāmāsa balavān pālaḥ paśugaṇān iva //
MBh, 6, 105, 17.1 yathā paśugaṇān pālaḥ saṃkālayati kānane /
MBh, 12, 64, 11.1 purā vasumatīpālo yajñaṃ cakre didṛkṣayā /
MBh, 12, 121, 20.2 dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ //
MBh, 13, 8, 27.1 daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet /
MBh, 13, 17, 112.2 hiraṇyabāhuśca tathā guhāpālaḥ praveśinām //
Manusmṛti
ManuS, 8, 230.2 yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt //
ManuS, 8, 232.2 hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu //
ManuS, 8, 233.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
ManuS, 8, 240.2 sapālaḥ śatadaṇḍārho vipālān vārayet paśūn //
Rāmāyaṇa
Rām, Ār, 1, 17.1 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
Rām, Yu, 47, 4.2 sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 58, 26.1 sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ /
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Liṅgapurāṇa
LiPur, 1, 35, 11.1 svecchayaiva naro bhūtvā narapālo babhūva saḥ /
Matsyapurāṇa
MPur, 23, 19.2 rakṣaḥpālaḥ śivo'smākamāstāṃ śūladharo haraḥ //
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 11, 26.2 vadhena pālo mucyeta daṇḍaṃ svāmini pātayet //
NāSmṛ, 2, 11, 31.2 na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati //
Viṣṇupurāṇa
ViPur, 2, 6, 11.1 sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī /
Viṣṇusmṛti
ViSmṛ, 5, 140.1 mahiṣī cet sasyanāśaṃ kuryāt tatpālas tv aṣṭau māṣān daṇḍyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 163.2 pālo yeṣāṃ na te mocyā daivarājapariplutāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 1, 18, 46.1 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 17, 9.2 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 17.1 satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
Kathāsaritsāgara
KSS, 1, 6, 73.2 udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam //
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
Skandapurāṇa
SkPur, 25, 30.2 ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //