Occurrences

Muṇḍakopaniṣad
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāratamañjarī

Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.2 yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
Mahābhārata
MBh, 1, 5, 6.5 varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam /
MBh, 1, 49, 15.2 bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt //
MBh, 1, 57, 91.2 vaitāne karmaṇi tate pāvakāt samajāyata /
MBh, 1, 153, 10.1 kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt /
MBh, 1, 155, 37.3 uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ //
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 183, 8.1 diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ /
MBh, 2, 0, 1.11 kṛṣṇācca pāvakāccaiva pārthenāmitatejasā /
MBh, 2, 1, 1.6 etāni pāvakāt prāpya mudā paramayā yutaḥ /
MBh, 2, 1, 3.1 asmācca kṛṣṇāt saṃkruddhāt pāvakācca didhakṣataḥ /
MBh, 2, 71, 39.1 yājopayājatapasā putraṃ lebhe sa pāvakāt /
MBh, 3, 13, 84.2 bhrātṝn āryāṃ ca balavān mokṣayāmāsa pāvakāt //
MBh, 3, 36, 11.1 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ /
MBh, 5, 139, 44.2 vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt //
MBh, 5, 155, 7.1 gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ /
MBh, 7, 76, 22.1 droṇād āśīviṣākārājjvalitād iva pāvakāt /
MBh, 12, 29, 106.2 lebhe ca kāmāṃstān sarvān pāvakād iti naḥ śrutam //
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 15, 39, 14.1 draupadyā saha sambhūtaṃ dhṛṣṭadyumnaṃ ca pāvakāt /
Rāmāyaṇa
Rām, Bā, 15, 9.1 tato vai yajamānasya pāvakād atulaprabham /
Agnipurāṇa
AgniPur, 13, 15.2 gāṇḍīvaṃ ca dhanurdivyaṃ pāvakādrathamuttamam //
Saṃvitsiddhi
SaṃSi, 1, 30.1 ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat /
Viṣṇupurāṇa
ViPur, 1, 18, 36.3 trāhi viprān imān asmād duḥsahān mantrapāvakāt //
Bhāratamañjarī
BhāMañj, 5, 515.2 pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat //