Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 5, 13.0 drughnyārtnījyāpāśatṛṇamūlāni badhnāti //
KauśS, 2, 5, 28.0 bhāṅgamauñjān pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān senākrameṣu vapati //
KauśS, 2, 7, 6.0 saṃdānaṃ vo ādānena iti pāśair ādānasaṃdānāni //
KauśS, 2, 7, 15.0 uktāḥ pāśāḥ //
KauśS, 4, 5, 9.0 ṣaṣṭhyārtnījyāpāśena //
KauśS, 4, 9, 6.1 ubhayataḥ pāśaṃ yoktram ābadhnāti //
KauśS, 5, 10, 28.0 pheneṣūttarān pāśān ādhāya nadīnāṃ phenān iti praplāvayati //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 16.6 nirṛte nirṛtyā naḥ pāśebhyo muñca /
KauśS, 6, 1, 49.0 pāśe sa iti kośe granthīn udgrathnāti //
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
KauśS, 6, 3, 20.0 pade pade pāśān vṛścati //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 8, 7, 30.0 mā naḥ pāśam ity abhimantrya dhārayati //
KauśS, 13, 5, 8.2 apāsyāḥ satvanaḥ pāśān mṛtyūn ekaśataṃ nude /
KauśS, 13, 5, 8.3 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
KauśS, 13, 5, 8.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /
KauśS, 13, 43, 9.5 bahavo 'sya pāśā vitatāḥ pṛthivyām asaṃkhyeyā aparyantā anantāḥ /