Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, for a good birth, for the birth of sons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Um eine leichte Geburt zu bewirken
vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ // (1.1) Par.?
pratīcīr iṣīkāḥ // (2.1) Par.?
chidyamānāsu saṃśayaḥ // (3.1) Par.?
uṣṇenāplāvayati dakṣiṇāt keśastukāt // (4.1) Par.?
śālān granthīn vicṛtati // (5.1) Par.?
ubhayataḥ pāśaṃ yoktram ābadhnāti // (6.1) Par.?
yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati // (7.1) Par.?
anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati // (8.1) Par.?
mā te riṣan khanitā yasmai ca tvā khanāmasi / (9.1) Par.?
dvipāccatuṣpād asmākaṃ mā riṣad devy oṣadhe / (9.2) Par.?
srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam / (9.3) Par.?
tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati // (9.4) Par.?
atra tava rādhyatām ity agram avadadhāti // (10.1) Par.?
iha mameti mūlam upayacchati // (11.1) Par.?
ekasare 'nupalīḍhe kumāraḥ // (12.1) Par.?
darbheṇa pariveṣṭya keśeṣūpacṛtati // (13.1) Par.?
evaṃ ha vibṛhaśākavṛṣe // (14.1) Par.?
avapanne jarāyuṇyupoddharanti // (15.1) Par.?
srajenauṣadhikhananaṃ vyākhyātam // (16.1) Par.?
catvāryumāphalāni pāṇāv adbhiḥ ścotayate // (17.1) Par.?
saṃvartamāneṣu kumāraḥ // (18.1) Par.?
brāhmaṇāyano 'ṅgānyabhimṛśati // (19.1) Par.?
puṃnāmadheye kumāraḥ // (20.1) Par.?
Duration=0.043653964996338 secs.