Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 3.0 pāṣāṇaviśeṣo'yaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate //
RRSṬīkā zu RRS, 3, 116.2, 3.0 ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.2, 1.0 girisindūraḥ parvatapāṣāṇodare raktavarṇaḥ padārthaviśeṣaḥ //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 7, 14.3, 1.0 śarkarā atikṣudrapāṣāṇaravakāḥ //
RRSṬīkā zu RRS, 8, 43, 4.0 pāṣāṇaviśeṣaḥ kṛtrimo dhāturūpaśca //
RRSṬīkā zu RRS, 8, 43, 5.0 tatra pāṣāṇaviśeṣo dvitīyādhyāya uktaḥ //
RRSṬīkā zu RRS, 8, 70.2, 1.0 atha dīpanasaṃskāraṃ lakṣayati dhātupāṣāṇeti //
RRSṬīkā zu RRS, 8, 70.2, 3.0 pāṣāṇāḥ sphaṭikā mayūratutthakāsīsādayaḥ //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 13.2, 2.0 gārāḥ śvetā vajrotpādakāḥ pāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
RRSṬīkā zu RRS, 10, 15.3, 7.0 sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 16.3, 1.0 atha varṇamūṣāmāha pāṣāṇeti //
RRSṬīkā zu RRS, 10, 16.3, 2.0 pāṣāṇā raktapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 16.3, 2.0 pāṣāṇā raktapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //