UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14724
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aṣṭamyaḥ parvāṇi copavasati // (1.1)
Par.?
āgneyena sthālīpākena parvasu yajate // (2.1)
Par.?
vāgyata āsta ā nakṣatrāṇām udayāt // (3.1)
Par.?
uditeṣu nakṣatreṣu vatsam anvārabhyotthāpayaty ud āyuṣā svāyuṣeti // (4.1)
Par.?
athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena // (5.1)
Par.?
dhruvam upatiṣṭhate / (6.1)
Par.?
dhruvakṣitir dhruvayonir dhruvam asi dhruvata sthitam / (6.2)
Par.?
tvaṃ nakṣatrāṇāṃ methyasi sa mā pāhi pṛtanyata iti // (6.3)
Par.?
saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ / (7.1)
Par.?
ṣaṭ kṛttikā mukhyayogaṃ vahantīyam asmākaṃ bhrājatvaṣṭamīty arundhatīm // (7.2)
Par.?
trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ // (8.1)
Par.?
atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti / (9.1)
Par.?
agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye / (9.2)
Par.?
yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā / (9.3) Par.?
vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye / (9.4)
Par.?
yāsyai ninditā tanūs tām ito nāśayāmasi svāheti // (9.5)
Par.?
Duration=0.14635705947876 secs.