Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 2, 13.3 paśyasy ānanda anayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 3, 16.3 paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 4, 14.3 paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 6, 14.3 paśyasy anena vaḍikena gṛhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 8, 12.3 paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 9, 14.3 paśyasy ānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 11, 2.11 tatas tair nāvikair bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhaṃ bhikṣusaṃghena //
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 7.3 taddhaitukaś cedānīṃ tathāgatasyaivaṃvidhaḥ satkāraḥ /
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 17, 13.3 paśyasy ānanda ebhir gāndharvikair mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 20, 9.3 paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam /