Occurrences

Kātyāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Abhinavacintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 16.0 avabhṛtheṣṭyante 'psu magnasya piṅgalakhalativiklidhaśuklasya mūrdhani juhoti jumbakāya svāheti //
Mahābhārata
MBh, 1, 68, 13.62 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān /
MBh, 1, 107, 29.5 eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ /
MBh, 2, 3, 26.2 raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ //
MBh, 3, 111, 19.1 tato muhūrtāddharipiṅgalākṣaḥ praveṣṭito romabhir ā nakhāgrāt /
MBh, 13, 14, 107.1 kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam /
Rāmāyaṇa
Rām, Yu, 65, 14.1 te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ /
Rām, Utt, 13, 24.2 reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam //
Rām, Utt, 13, 30.2 ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 98.2 prabhāmaṇḍalasaṃsargapiṅgalāṅgau jvalajjaṭau //
Kūrmapurāṇa
KūPur, 1, 11, 153.2 sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā //
KūPur, 1, 11, 161.1 karālā piṅgalākārā nāmabhedāmahāmadā /
KūPur, 1, 22, 36.2 suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā //
KūPur, 2, 37, 100.2 ulmukavyagrahastaśca raktapiṅgalalocanaḥ //
Liṅgapurāṇa
LiPur, 1, 31, 29.1 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ /
LiPur, 2, 26, 7.4 sarvebhyaḥ sarvaśarvebhyaḥ piṅgalakavacāya hum /
Matsyapurāṇa
MPur, 135, 5.2 madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ /
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
Nāṭyaśāstra
NāṭŚ, 6, 64.14 bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ /
Bhāratamañjarī
BhāMañj, 1, 476.1 sā kāśirājatanayā kṛṣṇaṃ piṅgalalocanam /
BhāMañj, 7, 665.1 citāgnipiṅgalaśmaśrujaṭābhīṣaṇayostayoḥ /
Garuḍapurāṇa
GarPur, 1, 67, 13.1 kārayet krūrakarmāṇi prāṇe piṅgalasaṃsthite /
Rasaratnākara
RRĀ, Ras.kh., 8, 167.2 nadyāḥ paścimadigbhāge liṅgaṃ piṅgalavarṇakam //
Rasārṇava
RArṇ, 2, 98.1 oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya /
Rājanighaṇṭu
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
Skandapurāṇa
SkPur, 8, 32.2 tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam //
Ānandakanda
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
Abhinavacintāmaṇi
ACint, 1, 115.1 yā gandhaḥ ketakīnāṃ harati parimalair varṇataḥ piṅgalābhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 23.1 mṛtyuṃ paśyāmi nṛtyantaṃ taḍitpiṅgalamūrddhajam /
SkPur (Rkh), Revākhaṇḍa, 83, 43.2 vanamadhyaṃ gato 'drākṣīdbhramantaṃ piṅgaladvijam //
SkPur (Rkh), Revākhaṇḍa, 176, 9.1 tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam /
SkPur (Rkh), Revākhaṇḍa, 192, 81.1 yathāgner arciṣaḥ pītāḥ piṅgalāruṇadhūsarāḥ /