Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 53.0 so 'ṣṭāsu parīkṣāsūdghaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvṛttaḥ //
Divyāv, 1, 144.0 tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 1, 166.0 tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 1, 295.0 āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 451.0 athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat //
Divyāv, 2, 389.0 athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 2, 390.0 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ //
Divyāv, 2, 390.0 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ //
Divyāv, 2, 392.0 athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat //
Divyāv, 4, 2.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat //
Divyāv, 6, 69.0 anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 72.2 yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam //
Divyāv, 6, 73.0 tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 7, 83.0 bhagavānāha tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti //
Divyāv, 10, 31.1 sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ //
Divyāv, 11, 9.1 bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat //
Divyāv, 12, 163.1 ihāhaṃ kuśinagarīṃ piṇḍāya caritvā piṇḍapātamādāya anavataptaṃ mahāsarasaṃ gacchāmi //
Divyāv, 12, 216.1 atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 12, 217.1 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 363.1 śuśumāragiriṃ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 486.1 so 'dhvapariśramāddhātuvaiṣamyācca glānaḥ piṇḍārthī tadudyānaṃ praviṣṭaḥ //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 16, 27.0 atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 29.0 śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 17, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat //
Divyāv, 17, 4.1 vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamayya yena cāpālacaityaṃ tenopasaṃkrāntaḥ //
Divyāv, 17, 461.2 alpāsvādān bahuduḥkhān kāmān vijñāya piṇḍataḥ //
Divyāv, 17, 500.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat //
Divyāv, 19, 7.1 bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat //
Divyāv, 19, 8.1 rājagṛhaṃ piṇḍāya caran yena subhadrasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 236.1 yāvat sthavirasthavirā bhikṣavo rājagṛhaṃ piṇḍāya praviṣṭāḥ //
Divyāv, 20, 88.1 atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //