Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 12.0 pitaraḥ pitāmahā iti prācīnāvītī juhotyupatiṣṭhate vā //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 19, 1.1 samāvṛtta ācāryakulān mātāpitarau bibhṛyāt //
HirGS, 1, 28, 1.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
HirGS, 2, 3, 7.23 pūrva eṣām pitety uccaiḥśrāvyakarṇakaḥ /
HirGS, 2, 4, 11.1 pitā mātety agre 'bhivyāhareyātām /
HirGS, 2, 7, 2.13 dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.15 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 10, 5.1 ājyabhāgāntaṃ kṛtvā prācīnāvītī pitṝn āvāhayati /
HirGS, 2, 10, 5.2 āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.13 tanme retaḥ pitā vṛṅktām ābhur anyo 'papadyatāṃ svadhā namaḥ /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.4 tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ /
HirGS, 2, 11, 1.6 vahājyaṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke /
HirGS, 2, 11, 4.3 akṣitamasi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 12, 2.2 mārjayantāṃ pitaraḥ somyāsaḥ /
HirGS, 2, 12, 3.2 etatte tatāsāv iti pitre piṇḍaṃ dadāti /
HirGS, 2, 12, 4.2 svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ /
HirGS, 2, 12, 4.3 iti pitre piṇḍaṃ dadyāt /
HirGS, 2, 12, 4.4 svadhā pitṛbhyo 'ntarikṣasadbhyaḥ /
HirGS, 2, 12, 4.6 svadhā pitṛbhyo diviṣadbhyaḥ /
HirGS, 2, 12, 8.1 etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro mā yūḍhvam /
HirGS, 2, 12, 8.1 etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro mā yūḍhvam /
HirGS, 2, 12, 10.2 putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ /
HirGS, 2, 12, 10.6 namo vaḥ pitaro rasāya /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 2.2 parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
HirGS, 2, 14, 4.4 apūpaṃ deva ghṛtavantamagne svadhāvantaṃ pitṝṇāṃ tarpaṇāya /
HirGS, 2, 14, 4.5 yathātathaṃ vaha havyamagne putraḥ pitṛbhya āhutiṃ juhomi /
HirGS, 2, 14, 4.8 pratinandantu pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 1.1 śvobhūte pitṛbhyo gām ālabhate //
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 15, 2.5 pitṛbhyastvā juṣṭāmupākaromīti //
HirGS, 2, 15, 3.2 pitṛbhyastvā juṣṭāṃ prokṣāmīti //
HirGS, 2, 15, 7.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 13.1 śvobhūte māṃsaśeṣeṇa pitṛbhyo 'nnaṃ saṃskṛtya /
HirGS, 2, 20, 2.1 yathāsvaṃ pitṛbhyo mātāmahebhyaśca kalpayanti //
HirGS, 2, 20, 14.1 nityam evādbhir devānṛṣīnpitṝṃśca tarpayanti tarpayanti //