Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 64.6 pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa /
MBh, 1, 111, 15.3 pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ /
MBh, 1, 111, 15.4 pitryād ṛṇād anirmuktastena tapye tapodhanāḥ //
MBh, 1, 113, 10.27 pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ /
MBh, 1, 195, 17.2 pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam //
MBh, 2, 44, 4.1 labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate /
MBh, 3, 239, 8.3 pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi //
MBh, 5, 1, 15.1 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ /
MBh, 5, 29, 18.1 te cet pitrye karmaṇi vartamānā āpadyeran diṣṭavaśena mṛtyum /
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 53, 7.1 pitryaṃ rājyaṃ mahārāja kuravaste sajāṅgalāḥ /
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 135, 5.1 pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati /
MBh, 7, 62, 16.2 yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā //
MBh, 7, 101, 38.1 nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat /
MBh, 9, 60, 20.2 pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān //
MBh, 9, 60, 41.1 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi /
MBh, 12, 224, 15.1 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 47, 5.2 ānupūrvyeṇa kasteṣāṃ pitryaṃ dāyādyam arhati //
MBh, 13, 48, 41.1 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam /
MBh, 13, 70, 10.1 pitryeṇāśruprapātena nāciketaḥ kurūdvaha /
MBh, 13, 90, 2.3 daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam //
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 6, 7.2 pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam /