Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Skandapurāṇa
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 14.1 yo brahma brahmaṇa ujjabhāra prāṇeśvaraḥ kṛttivāsāḥ pinākī /
Mahābhārata
MBh, 1, 28, 20.2 yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ //
MBh, 1, 60, 2.2 ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ //
MBh, 1, 114, 57.2 ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ //
MBh, 1, 181, 18.4 kastvaṃ vadārjuno vipra pinākī svayam eva vā /
MBh, 3, 42, 1.2 tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ /
MBh, 3, 42, 3.2 pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā //
MBh, 5, 168, 5.2 bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye //
MBh, 6, 58, 52.2 ghoraḥ pratibhayaścāsīt pinākīva pinākadhṛk //
MBh, 7, 69, 56.3 pinākī sarvabhūteśo bhaganetranipātanaḥ //
MBh, 12, 149, 110.2 varaṃ pinākī bhagavān sarvabhūtahite rataḥ //
MBh, 12, 201, 19.2 sāvitraśca jayantaśca pinākī cāparājitaḥ /
MBh, 12, 278, 27.1 tataḥ pinākī yogātmā dhyānayogaṃ samāviśat /
Amarakośa
AKośa, 1, 38.1 mṛtyuṃjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ /
Kūrmapurāṇa
KūPur, 1, 10, 40.2 sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ //
KūPur, 2, 37, 27.1 athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
Liṅgapurāṇa
LiPur, 1, 6, 25.2 sa eva śaṃkaraḥ sākṣātpinākī nīlalohitaḥ //
LiPur, 1, 21, 81.2 ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ //
LiPur, 1, 22, 2.2 pinākī khaṇḍaparaśuḥ suprītastu trilocanaḥ //
LiPur, 1, 29, 68.1 śaptaś ca sarvagaḥ śūlī pinākī nīlalohitaḥ /
LiPur, 1, 63, 21.2 sāvitraś ca jayantaś ca pinākī cāparājitaḥ //
LiPur, 1, 72, 95.2 kimatra dagdhuṃ tripuraṃ pinākī svayaṃ gataścātra gaṇaiś ca sārdham //
LiPur, 1, 72, 97.1 manvāma nūnaṃ bhagavānpinākī līlārthametatsakalaṃ pravarttum /
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 98, 34.2 īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ //
LiPur, 1, 107, 24.2 etasminnantare devaḥ pinākī parameśvaraḥ /
LiPur, 2, 27, 108.1 pālī bhujaṅganāmā ca pinākī khaḍgir eva ca /
Matsyapurāṇa
MPur, 5, 30.1 sāvitraśca jayantaśca pinākī cāparājitaḥ /
MPur, 23, 36.2 tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ //
MPur, 23, 41.1 sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ /
MPur, 67, 16.1 yo'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ /
MPur, 69, 1.3 mandarastho mahādevaḥ pinākī brahmaṇā svayam //
MPur, 154, 410.2 devo duhitaraṃ sākṣātpinākī tava mārgate /
MPur, 154, 473.1 dagdhamanobhava eva pinākī kāmayate svayameva vihartum /
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 393.1 mṛtyuṃjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ /
Skandapurāṇa
SkPur, 8, 27.1 atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
ŚivaPur, Dharmasaṃhitā, 4, 16.2 tuṣṭaḥ pinākī tapasāsya samanyag varapradānāya yayau dvijendrāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //