Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 9.3 kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān //
MBh, 1, 36, 14.2 pariśrāntaḥ pipāsārta āsasāda muniṃ vane //
MBh, 1, 37, 7.1 taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ /
MBh, 1, 63, 23.1 kṣutpipāsāparītāśca śrāntāśca patitā bhuvi /
MBh, 1, 64, 2.1 eka evottamabalaḥ kṣutpipāsāsamanvitaḥ /
MBh, 1, 64, 28.2 kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam //
MBh, 1, 68, 13.60 kṣutpipāsārditān dīnān valkalājinavāsasaḥ /
MBh, 1, 110, 32.1 śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ /
MBh, 1, 113, 10.15 kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā /
MBh, 1, 137, 19.1 tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ /
MBh, 1, 143, 16.16 pītamātre tu pānīye kṣutpipāse vinaśyataḥ /
MBh, 1, 143, 19.17 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan /
MBh, 1, 144, 11.4 ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham /
MBh, 1, 160, 22.1 carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ /
MBh, 1, 162, 7.1 kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam /
MBh, 1, 201, 7.1 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau /
MBh, 2, 8, 4.1 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam /
MBh, 2, 11, 10.2 na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvantyuta //
MBh, 3, 2, 44.2 anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham //
MBh, 3, 59, 4.2 kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ //
MBh, 3, 64, 10.1 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī /
MBh, 3, 64, 17.2 kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati //
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 126, 8.2 pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ //
MBh, 3, 126, 12.1 śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ /
MBh, 3, 126, 15.1 sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ /
MBh, 3, 141, 2.1 saṃnivartaya kaunteya kṣutpipāse balānvayāt /
MBh, 3, 222, 55.1 aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ /
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 295, 15.2 kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan //
MBh, 3, 298, 1.3 kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām //
MBh, 4, 14, 10.3 pānam ānaya kalyāṇi pipāsā māṃ prabādhate //
MBh, 4, 15, 4.3 pānam ānaya me kṣipraṃ pipāsā meti cābravīt //
MBh, 4, 62, 4.1 kṣutpipāsāpariśrāntā videśasthā vicetasaḥ /
MBh, 5, 22, 5.1 gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam /
MBh, 5, 27, 13.1 jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca na kṣutpipāse manasaścāpriyāṇi /
MBh, 5, 41, 11.2 viṣaheran bhayāmarṣau kṣutpipāse madodbhavau /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 88, 93.1 nidrātandrī krodhaharṣau kṣutpipāse himātapau /
MBh, 5, 94, 18.1 tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau /
MBh, 7, 41, 12.2 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 7, 74, 14.2 kṛcchreṇa ratham ūhustaṃ kṣutpipāsāśramānvitāḥ //
MBh, 7, 162, 5.2 kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan //
MBh, 7, 165, 72.1 kṣutpipāsāpariśrāntāste yodhāstava bhārata /
MBh, 9, 47, 46.2 aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm //
MBh, 12, 9, 6.1 śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ /
MBh, 12, 52, 16.2 prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta //
MBh, 12, 69, 8.2 puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān //
MBh, 12, 143, 7.1 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 12, 145, 4.3 pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syānnātra saṃśayaḥ //
MBh, 12, 149, 103.2 kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ //
MBh, 12, 163, 21.2 kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata //
MBh, 12, 183, 11.5 vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante /
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 246, 3.2 mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ //
MBh, 12, 277, 25.1 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ /
MBh, 12, 309, 3.2 kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ //
MBh, 12, 312, 28.1 na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ /
MBh, 12, 317, 21.1 anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham /
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 12, 338, 19.1 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam /
MBh, 13, 12, 7.2 na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā //
MBh, 13, 64, 12.1 pipāsayā na mriyate sopacchandaśca dṛśyate /
MBh, 13, 70, 6.1 kṣutpipāsāśramāviṣṭo munir uddālakistadā /
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 133, 15.1 kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ /
MBh, 13, 149, 8.1 yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam /
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 45, 3.2 sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam //
MBh, 14, 56, 26.1 ete hyāmucya bhagavan kṣutpipāsābhayaṃ kutaḥ /