Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Tantrāloka

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 62.1 jyotiṣmato lokān jayati ya evaṃ veda //
Chāndogyopaniṣad
ChU, 4, 7, 1.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
Ṛgveda
ṚV, 8, 58, 3.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram /
Mahābhārata
MBh, 12, 207, 26.2 jyotiṣmad virajo divyam atra siddhaṃ mahātmanām //
Daśakumāracarita
DKCar, 2, 3, 105.1 aśuṣyacca jyotiṣmataḥ prabhāmayaṃ saraḥ //
Harivaṃśa
HV, 7, 9.2 jyotiṣmān dyutimān havyaḥ savanaḥ putra eva ca //
Kūrmapurāṇa
KūPur, 1, 23, 9.2 teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat //
KūPur, 1, 38, 8.1 jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ /
KūPur, 1, 38, 12.1 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
Liṅgapurāṇa
LiPur, 1, 46, 18.1 jyotiṣmāndyutimān havyaḥ savanaḥ putra eva ca /
LiPur, 1, 46, 20.2 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavānnṛpaḥ //
LiPur, 1, 98, 99.1 hiraṇyavarṇo jyotiṣmān nānābhūtadharo dhvaniḥ /
Matsyapurāṇa
MPur, 5, 20.1 jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam /
MPur, 9, 5.1 jyotiṣmān dyutimān havyo medhā medhātithir vasuḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 8.1 jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat /
ViPur, 2, 1, 13.2 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ //
ViPur, 2, 4, 35.1 jyotiṣmataḥ kuśadvīpe sapta putrāñchṛṇuṣva tān //
ViPur, 3, 2, 23.2 jyotiṣmānsaptamaḥ satyastatraite ca maharṣayaḥ //
Garuḍapurāṇa
GarPur, 1, 54, 2.1 jyotiṣmāndaśamo jātaḥ putrā hyete priyavratāt /
GarPur, 1, 56, 8.2 jyotiṣmataḥ kuśadvīpe sapta putrāḥ śṛṇuṣvatān //
GarPur, 1, 87, 39.2 jyotiṣmānhavyakavyau ca ṛṣayo vibhurīśvaraḥ //
Tantrāloka
TĀ, 8, 104.1 medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā /