Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 2, 1, 28.1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
BhāgPur, 2, 2, 28.2 jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam //
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 3, 5, 33.2 sasarja rūpatanmātraṃ jyotir lokasya locanam //
BhāgPur, 3, 5, 34.1 anilenānvitaṃ jyotir vikurvat paravīkṣitam /
BhāgPur, 3, 5, 35.1 jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahmavīkṣitam /
BhāgPur, 3, 12, 19.1 tapasaiva paraṃ jyotir bhagavantam adhokṣajam /
BhāgPur, 3, 13, 27.2 khurāhatābhraḥ sitadaṃṣṭra īkṣājyotir babhāse bhagavān mahīdhraḥ //
BhāgPur, 3, 14, 32.2 dhyāyañ jajāpa virajaṃ brahma jyotiḥ sanātanam //
BhāgPur, 3, 24, 39.1 mām ātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam /
BhāgPur, 3, 25, 17.2 nirantaraṃ svayaṃjyotir aṇimānam akhaṇḍitam //
BhāgPur, 3, 26, 3.2 pratyagdhāmā svayaṃjyotir viśvaṃ yena samanvitam //
BhāgPur, 3, 28, 43.1 svayoniṣu yathā jyotir ekaṃ nānā pratīyate /
BhāgPur, 4, 9, 20.2 yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam //
BhāgPur, 4, 12, 39.1 gambhīravego 'nimiṣaṃ jyotiṣāṃ cakramāhitam /
BhāgPur, 4, 20, 7.1 ekaḥ śuddhaḥ svayaṃjyotirnirguṇo 'sau guṇāśrayaḥ /
BhāgPur, 4, 24, 60.2 tattvaṃ brahma paraṃ jyotirākāśamiva vistṛtam //
BhāgPur, 8, 7, 29.2 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste //
BhāgPur, 8, 7, 31.2 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam //
BhāgPur, 10, 1, 43.1 jyotiryathaivodakapārthiveṣvadaḥ samīravegānugataṃ vibhāvyate /
BhāgPur, 10, 3, 24.2 rūpaṃ yattatprāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram /
BhāgPur, 11, 2, 41.1 khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn /
BhāgPur, 11, 3, 14.1 hṛtarūpaṃ tu tamasā vāyau jyotiḥ pralīyate /
BhāgPur, 11, 14, 45.2 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam //
BhāgPur, 11, 14, 45.2 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam //
BhāgPur, 11, 16, 37.1 pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān /