Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 4, 2.6 suvar abhi vi khyeṣaṃ vaiśvānaraṃ jyotiḥ /
TS, 1, 1, 10, 3.6 śukram asi jyotir asi tejo 'si /
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 12, 1.15 makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām //
TS, 1, 1, 12, 1.15 makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām //
TS, 1, 3, 3, 1.13 ṛtadhāmāsi suvarjyotiḥ /
TS, 1, 3, 3, 1.14 brahmajyotir asi suvardhāmā /
TS, 1, 3, 4, 5.1 vi khyeṣaṃ vaiśvānaraṃ jyotiḥ /
TS, 1, 5, 3, 7.1 mano jyotir juṣatām ājyaṃ vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
TS, 1, 5, 5, 12.2 tava jyotīṃṣy arcayaḥ //
TS, 1, 5, 9, 40.1 jyotir vā agniḥ //
TS, 1, 5, 9, 43.1 jyotiṣaiva tamas tarati //
TS, 1, 7, 6, 22.1 saṃ jyotiṣābhūvam iti //
TS, 2, 1, 11, 6.1 yuṣmānīto abhayaṃ jyotir aśyām /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 3, 4, 3, 6.6 suvarga evāsmai loke jyotir dadhāti /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 4, 5.1 jyotir evaitena janayati //
TS, 5, 1, 5, 20.1 sujāto jyotiṣā saheti //
TS, 5, 1, 8, 69.1 aganma jyotir uttamam iti āha //
TS, 5, 1, 8, 70.1 asau vā ādityo jyotir uttamam //
TS, 5, 1, 8, 74.1 jyotir evāsmā upariṣṭād dadhāti //
TS, 5, 1, 11, 7.2 apiprayaṃ codanā vām mimānā hotārā jyotiḥ pradiśā diśantā //
TS, 5, 2, 1, 5.5 jyotiṣāgād ity āha /
TS, 5, 2, 1, 5.6 jyotir evāsmin dadhāti /
TS, 5, 2, 2, 22.1 jyotir evāsmin dadhāti //
TS, 5, 2, 2, 47.1 jyotir evāsmin dadhāti //
TS, 5, 2, 9, 1.1 eṣāṃ vā etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā //
TS, 5, 2, 9, 2.1 yad ukhām upadadhāti ebhya evā lokebhyo jyotir avarunddhe //
TS, 5, 2, 9, 4.1 madhyata evāsmai jyotir dadhāti //
TS, 5, 2, 9, 5.1 tasmān madhyato jyotir upāsmahe //
TS, 5, 3, 2, 27.1 tasmāt prāṇānāṃ vāg jyotir uttamāḥ //
TS, 5, 3, 2, 30.1 virāṭ chandasāṃ jyotiḥ //
TS, 5, 3, 2, 31.1 jyotir eva purastād dhatte //
TS, 5, 3, 2, 32.1 tasmāt purastāj jyotir upāsmahe //
TS, 5, 4, 1, 23.0 jyotir evāsmin dadhāti //
TS, 5, 4, 1, 26.0 ubhayor asmai lokayor jyotir bhavati //
TS, 5, 4, 1, 28.0 etāni vai divo jyotīṃṣi //
TS, 5, 4, 1, 30.0 sukṛtāṃ vā etāni jyotīṃṣi yan nakṣatrāṇi //
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 5, 3, 31.0 jyotir vai hiraṇyam //
TS, 5, 5, 3, 32.0 jyotir vāmam //
TS, 5, 5, 3, 33.0 jyotiṣaivāsya jyotir vāmaṃ vṛṅkte //
TS, 5, 5, 3, 33.0 jyotiṣaivāsya jyotir vāmaṃ vṛṅkte //
TS, 6, 1, 6, 26.0 gāyatry udapatac caturakṣarā saty ajayā jyotiṣā //
TS, 6, 1, 10, 34.0 asme jyotiḥ somavikrayiṇi tama ity āha //
TS, 6, 1, 10, 35.0 jyotir eva yajamāne dadhāti //
TS, 6, 4, 4, 22.0 yat te soma divi jyotir ity āha //
TS, 6, 5, 4, 2.0 jyotir indrāgnī //
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
TS, 6, 6, 1, 39.0 jyotir vai hiraṇyam //
TS, 6, 6, 1, 40.0 jyotir eva purastād dhatte suvargasya lokasyānukhyātyai //
TS, 6, 6, 8, 27.0 āgneyenāsmiṃ loke jyotir dhatta aindreṇāntarikṣe //
TS, 6, 6, 8, 29.0 sauryeṇāmuṣmiṃ loke jyotir dhatte //