Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 35, 7.2 kuru prasādaṃ deveśa śamayāsya manojvaram //
MBh, 1, 48, 17.2 tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ //
MBh, 1, 49, 25.2 tataḥ sa vāsuker ghoram apanīya manojvaram /
MBh, 1, 123, 39.1 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ /
MBh, 1, 143, 27.4 gate bhagavati vyāse pāṇḍavā vigatajvarāḥ /
MBh, 1, 145, 21.1 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ /
MBh, 1, 162, 6.1 amātyastaṃ samutthāpya babhūva vigatajvaraḥ /
MBh, 1, 188, 22.84 maudgalyaṃ patim āsādya cacāra vigatajvarā /
MBh, 1, 192, 4.7 cāraiḥ praṇihite cāre rājāno vigatajvarāḥ //
MBh, 1, 214, 13.1 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ /
MBh, 2, 45, 27.2 dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat //
MBh, 3, 12, 23.1 vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ /
MBh, 3, 12, 24.2 yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ //
MBh, 3, 45, 34.1 tīrtheṣvāplutya puṇyeṣu vipāpmā vigatajvaraḥ /
MBh, 3, 61, 88.2 bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram //
MBh, 3, 70, 35.1 tato gatajvaro rājā naiṣadhaḥ paravīrahā /
MBh, 3, 70, 39.1 tato gatajvaro rājā nalo 'bhūt pṛthivīpate /
MBh, 3, 75, 27.1 saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā /
MBh, 3, 94, 15.2 kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ //
MBh, 3, 101, 6.3 bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ //
MBh, 3, 128, 19.1 etasminn api rājendra vatsyāmo vigatajvarāḥ /
MBh, 3, 195, 39.2 na ca vyādhibhayaṃ kiṃcit prāpnoti vigatajvaraḥ //
MBh, 3, 219, 57.2 ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ //
MBh, 3, 224, 12.2 prīyate bhāvanirdvaṃdvā tebhyaś ca vigatajvarā //
MBh, 3, 233, 15.2 yasya śāsanam ājñāya carāma vigatajvarāḥ //
MBh, 3, 238, 36.3 pālyamānās tvayā te hi nivasanti gatajvarāḥ //
MBh, 3, 247, 46.2 varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ //
MBh, 3, 288, 6.2 yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ //
MBh, 3, 297, 18.1 yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ /
MBh, 4, 3, 7.4 niṣpannasattvāḥ subhṛtā vyapetajvarakilbiṣāḥ /
MBh, 4, 3, 7.8 nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ /
MBh, 4, 18, 27.2 virāṭam abhinandantam atha me bhavati jvaraḥ //
MBh, 5, 120, 1.3 yayātir divyasaṃsthāno babhūva vigatajvaraḥ //
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 5, 162, 10.2 tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ //
MBh, 5, 162, 11.2 yathāvacchāstrato rājan vyetu te mānaso jvaraḥ //
MBh, 6, BhaGī 3, 30.2 nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ //
MBh, 7, 51, 18.2 kampamāno jvareṇeva niḥśvasaṃśca muhur muhuḥ //
MBh, 7, 54, 22.2 gatastava varārohe putraḥ svargaṃ jvaraṃ jahi //
MBh, 7, 67, 48.2 astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ //
MBh, 7, 76, 6.1 matsyāviva mahājālaṃ vidārya vigatajvarau /
MBh, 7, 164, 51.1 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ /
MBh, 7, 168, 34.2 chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ //
MBh, 7, 172, 19.2 trailokyam abhisaṃtaptaṃ jvarāviṣṭam ivāturam //
MBh, 8, 24, 79.1 brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ /
MBh, 8, 34, 9.2 asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ //
MBh, 9, 6, 41.1 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham /
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 42, 3.1 tṛptāśca subhṛśaṃ tena sukhitā vigatajvarāḥ /
MBh, 10, 4, 9.1 te vayaṃ pariviśrāntā vinidrā vigatajvarāḥ /
MBh, 10, 4, 33.2 tato viśramitā caiva svaptā ca vigatajvaraḥ //
MBh, 10, 8, 138.2 durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ //
MBh, 11, 12, 13.1 idānīṃ tvaham ekāgro gatamanyur gatajvaraḥ /
MBh, 12, 22, 13.2 yathaivendro manuṣyendra cirāya vigatajvaraḥ //
MBh, 12, 27, 12.2 tadaivāviśad atyugro jvaro me munisattama /
MBh, 12, 40, 1.2 tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ /
MBh, 12, 145, 13.1 tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ /
MBh, 12, 193, 24.2 athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ //
MBh, 12, 242, 11.2 parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ //
MBh, 12, 272, 30.1 tato bhagavatastejo jvaro bhūtvā jagatpateḥ /
MBh, 12, 272, 40.2 āviśyamāne daitye tu jvareṇātha mahāsure /
MBh, 12, 273, 1.2 vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ /
MBh, 12, 273, 6.2 vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ /
MBh, 12, 273, 32.2 brahmahatyā havyavāha vyetu te mānaso jvaraḥ //
MBh, 12, 273, 44.3 tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ //
MBh, 12, 274, 2.1 jvareṇa mohito vṛtraḥ kathitaste janādhipa /
MBh, 12, 274, 3.1 katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ /
MBh, 12, 274, 3.2 jvarotpattiṃ nipuṇataḥ śrotum icchāmyahaṃ prabho //
MBh, 12, 274, 4.2 śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam /
MBh, 12, 274, 45.2 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati //
MBh, 12, 274, 49.1 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā /
MBh, 12, 274, 52.2 netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā //
MBh, 12, 274, 53.2 śukānām api sarveṣāṃ hikkikā procyate jvaraḥ //
MBh, 12, 274, 54.1 śārdūleṣvatha dharmajña śramo jvara ihocyate /
MBh, 12, 274, 54.2 mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ /
MBh, 12, 274, 55.1 etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
MBh, 12, 274, 59.1 ityeṣa vṛtram āśritya jvarasya mahato mayā /
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 275, 19.1 arthakāmau parityajya viśoko vigatajvaraḥ /
MBh, 12, 285, 37.1 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ /
MBh, 12, 290, 64.1 nānāprītimahāratnaṃ duḥkhajvarasamīraṇam /
MBh, 12, 292, 6.1 jalodare 'rśasāṃ roge jvaragaṇḍaviṣūcike /
MBh, 12, 303, 11.1 manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ /
MBh, 13, 1, 76.2 ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ /
MBh, 13, 22, 5.2 sthavirāṇām api strīṇāṃ bādhate maithunajvaraḥ //
MBh, 13, 22, 19.2 uvāsa muditastatra āśrame sve gatajvaraḥ //
MBh, 13, 62, 43.3 anasūyustvam apyannaṃ tasmād dehi gatajvaraḥ //
MBh, 13, 69, 13.1 tāvubhau samanuprāptau vivadantau bhṛśajvarau /
MBh, 13, 71, 8.2 kathaṃ ca puruṣāstatra gacchanti vigatajvarāḥ //
MBh, 13, 84, 4.2 vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ //
MBh, 13, 89, 2.2 agnīn ādhāya sāpatyo yajeta vigatajvaraḥ //
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
MBh, 13, 102, 29.2 agastyaḥ paramaprīto babhūva vigatajvaraḥ //
MBh, 13, 110, 83.1 tatrāmaravarastrībhir modate vigatajvaraḥ /
MBh, 13, 113, 27.1 evaṃ sukhasamāyukto ramate vigatajvaraḥ /
MBh, 13, 141, 26.3 aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ //
MBh, 13, 152, 5.2 praviśasva puraṃ rājan vyetu te mānaso jvaraḥ //
MBh, 13, 152, 7.2 śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ //
MBh, 14, 96, 9.2 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ /
MBh, 15, 6, 14.2 tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ //
MBh, 15, 6, 15.2 diṣṭyā śuśrūṣamāṇastvāṃ mokṣyāmi manaso jvaram //
MBh, 15, 38, 22.2 iti kunti vyajānīhi vyetu te mānaso jvaraḥ //
MBh, 18, 3, 19.2 svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ //