Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 4.1 śaśvaddha jhaṣa āsa /
Mahābhārata
MBh, 1, 19, 3.3 timiṅgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā //
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 21, 15.2 mahodadhiḥ satimitimiṃgilastathā mahormimān bahumakaro jhaṣālayaḥ //
MBh, 1, 25, 23.1 taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam /
MBh, 1, 219, 28.3 tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ /
MBh, 3, 61, 108.2 kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām //
MBh, 3, 99, 17.2 praviśya caivodadhim aprameyaṃ jhaṣākulaṃ ratnasamākulaṃ ca //
MBh, 3, 170, 45.2 jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca //
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 5, 34, 63.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 127, 30.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 158, 38.1 śāradvatamahīmānaṃ viviṃśatijhaṣākulam /
MBh, 6, BhaGī 10, 31.2 jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī //
MBh, 7, 13, 13.1 uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām /
MBh, 7, 13, 16.1 cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām /
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 76, 9.1 vimuktau jvalanasparśānmakarāsyājjhaṣāviva /
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 8, 27, 41.1 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam /
MBh, 8, 47, 10.1 mahājhaṣasyeva mukhaṃ prapannāḥ prabhadrakāḥ karṇam abhidravanti /
MBh, 12, 69, 41.2 āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ //
MBh, 12, 83, 38.1 bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām /
MBh, 12, 135, 17.2 sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ //
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
MBh, 12, 289, 16.1 balahīnāśca kaunteya yathā jālagatā jhaṣāḥ /
MBh, 12, 329, 16.3 yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti /
Rāmāyaṇa
Rām, Ay, 106, 4.2 līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva //
Rām, Ār, 64, 13.2 jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati //
Rām, Ki, 1, 1.1 sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām /
Rām, Su, 7, 6.1 tannakramakarākīrṇaṃ timiṃgilajhaṣākulam /
Rām, Su, 35, 47.1 patitā sāgare cāhaṃ timinakrajhaṣākule /
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Saundarānanda
SaundĀ, 7, 29.1 parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim /
SaundĀ, 17, 60.1 iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam /
Amarakośa
AKośa, 1, 275.2 pṛthuromā jhaṣo matsyo mīno vaisāriṇo 'ṇḍajaḥ //
AKośa, 1, 277.2 kṣudrāṇḍamatsyasaṃghātaḥ potādhānamatho jhaṣāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 9.1 godhānakulamārjārajhaṣapittaprapeṣitān /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 24.1 krīḍanmakarakumbhīrakulīrajhaṣakacchape /
Kirātārjunīya
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Matsyapurāṇa
MPur, 172, 35.1 daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam /
Viṣṇusmṛti
ViSmṛ, 50, 32.1 godholūkakākajhaṣavadhe trirātram upavaset //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 7.1 taṃ niḥsarantaṃ salilād anudruto hiraṇyakeśo dviradaṃ yathā jhaṣaḥ /
BhāgPur, 3, 19, 35.1 yo gajendraṃ jhaṣagrastaṃ dhyāyantaṃ caraṇāmbujam /
Kṛṣiparāśara
KṛṣiPar, 1, 90.1 kāṃsyaṃ kāṃsyodakaṃ caiva taptamaṇḍaṃ jhaṣodakam /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 15.1 jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ /
RājNigh, Siṃhādivarga, 87.1 matsyo vaisāriṇo mīnaḥ pṛthuromā jhaṣo'ṇḍajaḥ /
Tantrāloka
TĀ, 6, 119.1 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.1 nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām /