Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 3, 36.2 dviśigrubījamekatra ṭaṅkaṇena samanvitam //
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
RCint, 3, 63.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //
RCint, 3, 135.0 ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //
RCint, 3, 153.1 lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 180.1 khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle /
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 4, 9.1 ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /
RCint, 4, 10.1 samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /
RCint, 4, 21.1 abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /
RCint, 4, 23.1 dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /
RCint, 4, 30.2 rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
RCint, 4, 43.1 guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 10.1 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /
RCint, 6, 9.2 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
RCint, 6, 64.1 madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
RCint, 7, 24.1 samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /
RCint, 7, 43.2 sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //
RCint, 7, 78.1 lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /
RCint, 7, 80.1 bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /
RCint, 7, 88.1 bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /
RCint, 7, 89.2 dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //
RCint, 7, 93.1 kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /
RCint, 7, 100.2 ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /
RCint, 7, 119.1 sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
RCint, 7, 120.0 jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
RCint, 8, 40.2 golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //
RCint, 8, 278.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /